कर्तव्य

Hindi

Etymology

Borrowed from Sanskrit कर्तव्य (kartavya).

Pronunciation

(Delhi) IPA(key): /kəɾ.t̪əʋ.jᵊ/, [kɐɾ.t̪ɐʋ.jᵊ]

Noun

कर्तव्य • (kartavyam

  1. duty, role, obligation
    Synonym: फ़र्ज़ (farz)

Declension

Declension of कर्तव्य (masc cons-stem)
singular plural
direct कर्तव्य
kartavya
कर्तव्य
kartavya
oblique कर्तव्य
kartavya
कर्तव्यों
kartavyõ
vocative कर्तव्य
kartavya
कर्तव्यो
kartavyo

Marathi

Etymology

Borrowed from Sanskrit कर्तव्य (kartavya).

Pronunciation

  • IPA(key): /kəɾ.t̪əʋ.jə/

Noun

कर्तव्य • (kartavyan

  1. duty

Declension

Declension of कर्तव्य (neut cons-stem)
direct
singular
कर्तव्य
kartavya
direct
plural
कर्तव्ये, कर्तव्यं
kartavye, kartavya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
कर्तव्य
kartavya
कर्तव्ये, कर्तव्यं
kartavye, kartavya
oblique
सामान्यरूप
कर्तव्या
kartavyā
कर्तव्यां-
kartavyān-
acc. / dative
द्वितीया / चतुर्थी
कर्तव्याला
kartavyālā
कर्तव्यांना
kartavyānnā
ergative कर्तव्याने, कर्तव्यानं
kartavyāne, kartavyāna
कर्तव्यांनी
kartavyānnī
instrumental कर्तव्याशी
kartavyāśī
कर्तव्यांशी
kartavyānśī
locative
सप्तमी
कर्तव्यात
kartavyāt
कर्तव्यांत
kartavyāt
vocative
संबोधन
कर्तव्या
kartavyā
कर्तव्यांनो
kartavyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of कर्तव्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
कर्तव्याचा
kartavyāċā
कर्तव्याचे
kartavyāċe
कर्तव्याची
kartavyācī
कर्तव्याच्या
kartavyācā
कर्तव्याचे, कर्तव्याचं
kartavyāċe, kartavyāċa
कर्तव्याची
kartavyācī
कर्तव्याच्या
kartavyācā
plural subject
अनेकवचनी कर्ता
कर्तव्यांचा
kartavyānċā
कर्तव्यांचे
kartavyānċe
कर्तव्यांची
kartavyāñcī
कर्तव्यांच्या
kartavyāncā
कर्तव्यांचे, कर्तव्यांचं
kartavyānċe, kartavyānċa
कर्तव्यांची
kartavyāñcī
कर्तव्यांच्या
kartavyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms

  • कर्तव्यदक्ष (kartavyadakṣa, dutiful)
  • कर्तव्यनिष्ठ (kartavyaniṣṭha, dutiful)

References

  • Berntsen, Maxine (1982–1983) “कर्तव्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “कर्तव्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shridhar Ganesh Vaze (1911) “कर्तव्य”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit

Alternative scripts

Etymology

From the root कृ (kṛ) +‎ -तव्य (-tavya).

Pronunciation

Participle

कर्तव्य • (kártavya or kartavyà) (metrical Vedic kartaviya)

  1. future passive participle of कृ (kṛ); to be made, performed or done, to be accomplished
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.2.4:
      अथो॒ खलु॑ सं॒भृत्या॑ ए॒व सं॑भाराः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै
      átho khálu saṃbhṛ́tyā evá sambhārā́ḥ kartavyàṃ yájuryajñásya sámṛddhyai
      • 1914 translation by Arthur Berriedale Keith
        [] [Likewise,] they say: “The apparatus should be collected and the Yajus should be performed, for the success of the ritual worship.”
    • c. 700 BCE – 500 BCE, Aitareya Brāhmaṇa
    • c. 200 BCE – 200 CE, Manusmṛti

Declension

Masculine a-stem declension of कर्तव्य
singular dual plural
nominative कर्तव्यः (kartavyàḥ) कर्तव्यौ (kartavyaù)
कर्तव्या¹ (kartavyā̀¹)
कर्तव्याः (kartavyā̀ḥ)
कर्तव्यासः¹ (kartavyā̀saḥ¹)
accusative कर्तव्यम् (kartavyàm) कर्तव्यौ (kartavyaù)
कर्तव्या¹ (kartavyā̀¹)
कर्तव्यान् (kartavyā̀n)
instrumental कर्तव्येन (kartavyèna) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्यैः (kartavyaìḥ)
कर्तव्येभिः¹ (kartavyèbhiḥ¹)
dative कर्तव्याय (kartavyā̀ya) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्येभ्यः (kartavyèbhyaḥ)
ablative कर्तव्यात् (kartavyā̀t) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्येभ्यः (kartavyèbhyaḥ)
genitive कर्तव्यस्य (kartavyàsya) कर्तव्ययोः (kartavyàyoḥ) कर्तव्यानाम् (kartavyā̀nām)
locative कर्तव्ये (kartavyè) कर्तव्ययोः (kartavyàyoḥ) कर्तव्येषु (kartavyèṣu)
vocative कर्तव्य (kártavya) कर्तव्यौ (kártavyau)
कर्तव्या¹ (kártavyā¹)
कर्तव्याः (kártavyāḥ)
कर्तव्यासः¹ (kártavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या
singular dual plural
nominative कर्तव्या (kartavyā̀) कर्तव्ये (kartavyè) कर्तव्याः (kartavyā̀ḥ)
accusative कर्तव्याम् (kartavyā̀m) कर्तव्ये (kartavyè) कर्तव्याः (kartavyā̀ḥ)
instrumental कर्तव्यया (kartavyàyā)
कर्तव्या¹ (kartavyā̀¹)
कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्याभिः (kartavyā̀bhiḥ)
dative कर्तव्यायै (kartavyā̀yai) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्याभ्यः (kartavyā̀bhyaḥ)
ablative कर्तव्यायाः (kartavyā̀yāḥ)
कर्तव्यायै² (kartavyā̀yai²)
कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्याभ्यः (kartavyā̀bhyaḥ)
genitive कर्तव्यायाः (kartavyā̀yāḥ)
कर्तव्यायै² (kartavyā̀yai²)
कर्तव्ययोः (kartavyàyoḥ) कर्तव्यानाम् (kartavyā̀nām)
locative कर्तव्यायाम् (kartavyā̀yām) कर्तव्ययोः (kartavyàyoḥ) कर्तव्यासु (kartavyā̀su)
vocative कर्तव्ये (kártavye) कर्तव्ये (kártavye) कर्तव्याः (kártavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कर्तव्य
singular dual plural
nominative कर्तव्यम् (kartavyàm) कर्तव्ये (kartavyè) कर्तव्यानि (kartavyā̀ni)
कर्तव्या¹ (kartavyā̀¹)
accusative कर्तव्यम् (kartavyàm) कर्तव्ये (kartavyè) कर्तव्यानि (kartavyā̀ni)
कर्तव्या¹ (kartavyā̀¹)
instrumental कर्तव्येन (kartavyèna) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्यैः (kartavyaìḥ)
कर्तव्येभिः¹ (kartavyèbhiḥ¹)
dative कर्तव्याय (kartavyā̀ya) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्येभ्यः (kartavyèbhyaḥ)
ablative कर्तव्यात् (kartavyā̀t) कर्तव्याभ्याम् (kartavyā̀bhyām) कर्तव्येभ्यः (kartavyèbhyaḥ)
genitive कर्तव्यस्य (kartavyàsya) कर्तव्ययोः (kartavyàyoḥ) कर्तव्यानाम् (kartavyā̀nām)
locative कर्तव्ये (kartavyè) कर्तव्ययोः (kartavyàyoḥ) कर्तव्येषु (kartavyèṣu)
vocative कर्तव्य (kártavya) कर्तव्ये (kártavye) कर्तव्यानि (kártavyāni)
कर्तव्या¹ (kártavyā¹)
  • ¹Vedic
Masculine a-stem declension of कर्तव्य
singular dual plural
nominative कर्तव्यः (kártavyaḥ) कर्तव्यौ (kártavyau)
कर्तव्या¹ (kártavyā¹)
कर्तव्याः (kártavyāḥ)
कर्तव्यासः¹ (kártavyāsaḥ¹)
accusative कर्तव्यम् (kártavyam) कर्तव्यौ (kártavyau)
कर्तव्या¹ (kártavyā¹)
कर्तव्यान् (kártavyān)
instrumental कर्तव्येन (kártavyena) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्यैः (kártavyaiḥ)
कर्तव्येभिः¹ (kártavyebhiḥ¹)
dative कर्तव्याय (kártavyāya) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्येभ्यः (kártavyebhyaḥ)
ablative कर्तव्यात् (kártavyāt) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्येभ्यः (kártavyebhyaḥ)
genitive कर्तव्यस्य (kártavyasya) कर्तव्ययोः (kártavyayoḥ) कर्तव्यानाम् (kártavyānām)
locative कर्तव्ये (kártavye) कर्तव्ययोः (kártavyayoḥ) कर्तव्येषु (kártavyeṣu)
vocative कर्तव्य (kártavya) कर्तव्यौ (kártavyau)
कर्तव्या¹ (kártavyā¹)
कर्तव्याः (kártavyāḥ)
कर्तव्यासः¹ (kártavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या
singular dual plural
nominative कर्तव्या (kártavyā) कर्तव्ये (kártavye) कर्तव्याः (kártavyāḥ)
accusative कर्तव्याम् (kártavyām) कर्तव्ये (kártavye) कर्तव्याः (kártavyāḥ)
instrumental कर्तव्यया (kártavyayā)
कर्तव्या¹ (kártavyā¹)
कर्तव्याभ्याम् (kártavyābhyām) कर्तव्याभिः (kártavyābhiḥ)
dative कर्तव्यायै (kártavyāyai) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्याभ्यः (kártavyābhyaḥ)
ablative कर्तव्यायाः (kártavyāyāḥ)
कर्तव्यायै² (kártavyāyai²)
कर्तव्याभ्याम् (kártavyābhyām) कर्तव्याभ्यः (kártavyābhyaḥ)
genitive कर्तव्यायाः (kártavyāyāḥ)
कर्तव्यायै² (kártavyāyai²)
कर्तव्ययोः (kártavyayoḥ) कर्तव्यानाम् (kártavyānām)
locative कर्तव्यायाम् (kártavyāyām) कर्तव्ययोः (kártavyayoḥ) कर्तव्यासु (kártavyāsu)
vocative कर्तव्ये (kártavye) कर्तव्ये (kártavye) कर्तव्याः (kártavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कर्तव्य
singular dual plural
nominative कर्तव्यम् (kártavyam) कर्तव्ये (kártavye) कर्तव्यानि (kártavyāni)
कर्तव्या¹ (kártavyā¹)
accusative कर्तव्यम् (kártavyam) कर्तव्ये (kártavye) कर्तव्यानि (kártavyāni)
कर्तव्या¹ (kártavyā¹)
instrumental कर्तव्येन (kártavyena) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्यैः (kártavyaiḥ)
कर्तव्येभिः¹ (kártavyebhiḥ¹)
dative कर्तव्याय (kártavyāya) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्येभ्यः (kártavyebhyaḥ)
ablative कर्तव्यात् (kártavyāt) कर्तव्याभ्याम् (kártavyābhyām) कर्तव्येभ्यः (kártavyebhyaḥ)
genitive कर्तव्यस्य (kártavyasya) कर्तव्ययोः (kártavyayoḥ) कर्तव्यानाम् (kártavyānām)
locative कर्तव्ये (kártavye) कर्तव्ययोः (kártavyayoḥ) कर्तव्येषु (kártavyeṣu)
vocative कर्तव्य (kártavya) कर्तव्ये (kártavye) कर्तव्यानि (kártavyāni)
कर्तव्या¹ (kártavyā¹)
  • ¹Vedic

Noun

कर्तव्य • (kartavya) stemn

  1. any work that should be done; a duty, obligation, task

Declension

Neuter a-stem declension of कर्तव्य
singular dual plural
nominative कर्तव्यम् (kartavyam) कर्तव्ये (kartavye) कर्तव्यानि (kartavyāni)
कर्तव्या¹ (kartavyā¹)
accusative कर्तव्यम् (kartavyam) कर्तव्ये (kartavye) कर्तव्यानि (kartavyāni)
कर्तव्या¹ (kartavyā¹)
instrumental कर्तव्येन (kartavyena) कर्तव्याभ्याम् (kartavyābhyām) कर्तव्यैः (kartavyaiḥ)
कर्तव्येभिः¹ (kartavyebhiḥ¹)
dative कर्तव्याय (kartavyāya) कर्तव्याभ्याम् (kartavyābhyām) कर्तव्येभ्यः (kartavyebhyaḥ)
ablative कर्तव्यात् (kartavyāt) कर्तव्याभ्याम् (kartavyābhyām) कर्तव्येभ्यः (kartavyebhyaḥ)
genitive कर्तव्यस्य (kartavyasya) कर्तव्ययोः (kartavyayoḥ) कर्तव्यानाम् (kartavyānām)
locative कर्तव्ये (kartavye) कर्तव्ययोः (kartavyayoḥ) कर्तव्येषु (kartavyeṣu)
vocative कर्तव्य (kartavya) कर्तव्ये (kartavye) कर्तव्यानि (kartavyāni)
कर्तव्या¹ (kartavyā¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀓𑀢𑀯𑁆𑀬 (katavya), 𐨐𐨚𐨬 (kaṭava), 𑀓𑀝𑀯𑀺𑀬 (kaṭaviya) (see there for further descendants)
  • Pali: kattabba

Further reading