कर्षक

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कर्षक • (karṣaka) stemm (root कृष्)

  1. husbandman, farmer

Declension

Masculine a-stem declension of कर्षक
singular dual plural
nominative कर्षकः (karṣakaḥ) कर्षकौ (karṣakau)
कर्षका¹ (karṣakā¹)
कर्षकाः (karṣakāḥ)
कर्षकासः¹ (karṣakāsaḥ¹)
accusative कर्षकम् (karṣakam) कर्षकौ (karṣakau)
कर्षका¹ (karṣakā¹)
कर्षकान् (karṣakān)
instrumental कर्षकेण (karṣakeṇa) कर्षकाभ्याम् (karṣakābhyām) कर्षकैः (karṣakaiḥ)
कर्षकेभिः¹ (karṣakebhiḥ¹)
dative कर्षकाय (karṣakāya) कर्षकाभ्याम् (karṣakābhyām) कर्षकेभ्यः (karṣakebhyaḥ)
ablative कर्षकात् (karṣakāt) कर्षकाभ्याम् (karṣakābhyām) कर्षकेभ्यः (karṣakebhyaḥ)
genitive कर्षकस्य (karṣakasya) कर्षकयोः (karṣakayoḥ) कर्षकाणाम् (karṣakāṇām)
locative कर्षके (karṣake) कर्षकयोः (karṣakayoḥ) कर्षकेषु (karṣakeṣu)
vocative कर्षक (karṣaka) कर्षकौ (karṣakau)
कर्षका¹ (karṣakā¹)
कर्षकाः (karṣakāḥ)
कर्षकासः¹ (karṣakāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: kassaka
  • Prakrit: 𑀓𑀭𑀺𑀲𑀬 (karisaya)
    • Hindustani: kassā, kassī, kussī
      • Hindi: कस्सा, कस्सी, कुस्सी
      • Urdu: کَسّا, کَسّی, کُسّی
    • Sinhalese: කසයා (kasayā)

References