कर्षण

Hindi

Etymology

Learned borrowing from Sanskrit कर्षण (karṣaṇa)

Pronunciation

  • (Delhi) IPA(key): /kəɾ.ʂəɳ/, [kɐɾ.ʃɐ̃ɳ]

Noun

कर्षण • (karṣaṇm (Urdu spelling کرشن)

  1. pulling, drawing, haulage
  2. attracting, attraction

Declension

Declension of कर्षण (masc cons-stem)
singular plural
direct कर्षण
karṣaṇ
कर्षण
karṣaṇ
oblique कर्षण
karṣaṇ
कर्षणों
karṣaṇõ
vocative कर्षण
karṣaṇ
कर्षणो
karṣaṇo

References

Sanskrit

Etymology

कृष् (kṛṣ) +‎ -अन (-ana).

Noun

कर्षण • (karṣaṇa) stemn

  1. an act of toiling, farming

Declension

Masculine a-stem declension of कर्षण
singular dual plural
nominative कर्षणः (karṣaṇaḥ) कर्षणौ (karṣaṇau)
कर्षणा¹ (karṣaṇā¹)
कर्षणाः (karṣaṇāḥ)
कर्षणासः¹ (karṣaṇāsaḥ¹)
accusative कर्षणम् (karṣaṇam) कर्षणौ (karṣaṇau)
कर्षणा¹ (karṣaṇā¹)
कर्षणान् (karṣaṇān)
instrumental कर्षणेन (karṣaṇena) कर्षणाभ्याम् (karṣaṇābhyām) कर्षणैः (karṣaṇaiḥ)
कर्षणेभिः¹ (karṣaṇebhiḥ¹)
dative कर्षणाय (karṣaṇāya) कर्षणाभ्याम् (karṣaṇābhyām) कर्षणेभ्यः (karṣaṇebhyaḥ)
ablative कर्षणात् (karṣaṇāt) कर्षणाभ्याम् (karṣaṇābhyām) कर्षणेभ्यः (karṣaṇebhyaḥ)
genitive कर्षणस्य (karṣaṇasya) कर्षणयोः (karṣaṇayoḥ) कर्षणानाम् (karṣaṇānām)
locative कर्षणे (karṣaṇe) कर्षणयोः (karṣaṇayoḥ) कर्षणेषु (karṣaṇeṣu)
vocative कर्षण (karṣaṇa) कर्षणौ (karṣaṇau)
कर्षणा¹ (karṣaṇā¹)
कर्षणाः (karṣaṇāḥ)
कर्षणासः¹ (karṣaṇāsaḥ¹)
  • ¹Vedic