कश्यपमीर

Sanskrit

Alternative scripts

Etymology

Compound of कश्यप (kaśyapa) +‎ मीर (mīra), lit., Kashyapa's lake.

Pronunciation

Proper noun

कश्यपमीर • (kaśyapamīra) stemm

  1. Kashmir

Declension

Masculine a-stem declension of कश्यपमीर
singular dual plural
nominative कश्यपमीरः (kaśyapamīraḥ) कश्यपमीरौ (kaśyapamīrau)
कश्यपमीरा¹ (kaśyapamīrā¹)
कश्यपमीराः (kaśyapamīrāḥ)
कश्यपमीरासः¹ (kaśyapamīrāsaḥ¹)
accusative कश्यपमीरम् (kaśyapamīram) कश्यपमीरौ (kaśyapamīrau)
कश्यपमीरा¹ (kaśyapamīrā¹)
कश्यपमीरान् (kaśyapamīrān)
instrumental कश्यपमीरेण (kaśyapamīreṇa) कश्यपमीराभ्याम् (kaśyapamīrābhyām) कश्यपमीरैः (kaśyapamīraiḥ)
कश्यपमीरेभिः¹ (kaśyapamīrebhiḥ¹)
dative कश्यपमीराय (kaśyapamīrāya) कश्यपमीराभ्याम् (kaśyapamīrābhyām) कश्यपमीरेभ्यः (kaśyapamīrebhyaḥ)
ablative कश्यपमीरात् (kaśyapamīrāt) कश्यपमीराभ्याम् (kaśyapamīrābhyām) कश्यपमीरेभ्यः (kaśyapamīrebhyaḥ)
genitive कश्यपमीरस्य (kaśyapamīrasya) कश्यपमीरयोः (kaśyapamīrayoḥ) कश्यपमीराणाम् (kaśyapamīrāṇām)
locative कश्यपमीरे (kaśyapamīre) कश्यपमीरयोः (kaśyapamīrayoḥ) कश्यपमीरेषु (kaśyapamīreṣu)
vocative कश्यपमीर (kaśyapamīra) कश्यपमीरौ (kaśyapamīrau)
कश्यपमीरा¹ (kaśyapamīrā¹)
कश्यपमीराः (kaśyapamīrāḥ)
कश्यपमीरासः¹ (kaśyapamīrāsaḥ¹)
  • ¹Vedic

Descendants