कांस्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of कंस (kaṃsa) with a -य (-ya) extension.

Pronunciation

Adjective

कांस्य • (kāṃsya) stem

  1. made of white-copper or bell metal or brass
    • c. 400 BCE, Mahābhārata 13.94.41:
      सुरभ्युवाच ।
      बाल्वजेन निदानेन कांस्यं भवतु दोहनम् ।
      दुह्येत परवत्सेन या ते हरति पुष्करम् ॥
      surabhyuvāca.
      bālvajena nidānena kāṃsyaṃ bhavatu dohanam.
      duhyeta paravatsena yā te harati puṣkaram.
      Surabhi said, "Let her who has stolen thy stalks be milked, with her (hind) legs bound with a rope of human hair, and with the aid of a calf not her own, and, while milked, let her milk be held in a vessel made of white brass!"

Declension

Masculine a-stem declension of कांस्य
singular dual plural
nominative कांस्यः (kāṃsyaḥ) कांस्यौ (kāṃsyau)
कांस्या¹ (kāṃsyā¹)
कांस्याः (kāṃsyāḥ)
कांस्यासः¹ (kāṃsyāsaḥ¹)
accusative कांस्यम् (kāṃsyam) कांस्यौ (kāṃsyau)
कांस्या¹ (kāṃsyā¹)
कांस्यान् (kāṃsyān)
instrumental कांस्येन (kāṃsyena) कांस्याभ्याम् (kāṃsyābhyām) कांस्यैः (kāṃsyaiḥ)
कांस्येभिः¹ (kāṃsyebhiḥ¹)
dative कांस्याय (kāṃsyāya) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
ablative कांस्यात् (kāṃsyāt) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
genitive कांस्यस्य (kāṃsyasya) कांस्ययोः (kāṃsyayoḥ) कांस्यानाम् (kāṃsyānām)
locative कांस्ये (kāṃsye) कांस्ययोः (kāṃsyayoḥ) कांस्येषु (kāṃsyeṣu)
vocative कांस्य (kāṃsya) कांस्यौ (kāṃsyau)
कांस्या¹ (kāṃsyā¹)
कांस्याः (kāṃsyāḥ)
कांस्यासः¹ (kāṃsyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कांस्या
singular dual plural
nominative कांस्या (kāṃsyā) कांस्ये (kāṃsye) कांस्याः (kāṃsyāḥ)
accusative कांस्याम् (kāṃsyām) कांस्ये (kāṃsye) कांस्याः (kāṃsyāḥ)
instrumental कांस्यया (kāṃsyayā)
कांस्या¹ (kāṃsyā¹)
कांस्याभ्याम् (kāṃsyābhyām) कांस्याभिः (kāṃsyābhiḥ)
dative कांस्यायै (kāṃsyāyai) कांस्याभ्याम् (kāṃsyābhyām) कांस्याभ्यः (kāṃsyābhyaḥ)
ablative कांस्यायाः (kāṃsyāyāḥ)
कांस्यायै² (kāṃsyāyai²)
कांस्याभ्याम् (kāṃsyābhyām) कांस्याभ्यः (kāṃsyābhyaḥ)
genitive कांस्यायाः (kāṃsyāyāḥ)
कांस्यायै² (kāṃsyāyai²)
कांस्ययोः (kāṃsyayoḥ) कांस्यानाम् (kāṃsyānām)
locative कांस्यायाम् (kāṃsyāyām) कांस्ययोः (kāṃsyayoḥ) कांस्यासु (kāṃsyāsu)
vocative कांस्ये (kāṃsye) कांस्ये (kāṃsye) कांस्याः (kāṃsyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कांस्य
singular dual plural
nominative कांस्यम् (kāṃsyam) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
accusative कांस्यम् (kāṃsyam) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
instrumental कांस्येन (kāṃsyena) कांस्याभ्याम् (kāṃsyābhyām) कांस्यैः (kāṃsyaiḥ)
कांस्येभिः¹ (kāṃsyebhiḥ¹)
dative कांस्याय (kāṃsyāya) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
ablative कांस्यात् (kāṃsyāt) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
genitive कांस्यस्य (kāṃsyasya) कांस्ययोः (kāṃsyayoḥ) कांस्यानाम् (kāṃsyānām)
locative कांस्ये (kāṃsye) कांस्ययोः (kāṃsyayoḥ) कांस्येषु (kāṃsyeṣu)
vocative कांस्य (kāṃsya) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
  • ¹Vedic

Noun

कांस्य • (kāṃsya) stemn

  1. white copper; brass, bell metal
    • c. 340 BCE, Cāṇakya:
      भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ।
      रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥
      bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati.
      rajasā śudhyate nārī nadī vegena śudhyati.
      Brass is cleansed by ash, copper is cleansed by acid.
      The woman is cleansed by the menstrual flow, a river is cleansed by current.
  2. metal vessel, goblet or drinking cup
    • c. 400 BCE, Mahābhārata 4.63:
      विराट उवाच ।
      बहुशः प्रतिषिद्धो ऽसि न च वाचं नियच्छसि ।
      नियन्ता चेन् न विद्येत न कश्चिद् धर्मम् आचरेत् ॥
      वैशंपायन उवाच ।
      ततः प्रकुपितो राजा तम् अक्षेणाहनद् भृशम् ।
      मुखे युधिष्ठिरं कोपान् नैवम् इत्येव भर्त्सयन् ॥
      बलवत् प्रतिविद्धस्य नस्तः शोणितम् आगमत् ।
      तद् अप्राप्तं महीं पार्थः पाणिभ्यां प्रत्य् अगृह्णत ॥
      अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ।
      सा वेद तम् अभिप्रायं भर्तुश् चित्तवशानुगा ॥
      पूरयित्वा च सौवर्णं पात्रं कांस्यम् अनिन्दिता ।
      तच् छोणितं प्रत्य् अगृह्णाद् यत् प्रसुस्राव पाण्डवात् ॥
      virāṭa uvāca.
      bahuśaḥ pratiṣiddho ʼsi na ca vācaṃ niyacchasi.
      niyantā cen na vidyeta na kaścid dharmam ācaret.
      vaiśaṃpāyana uvāca.
      tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam.
      mukhe yudhiṣṭhiraṃ kopān naivam ityeva bhartsayan.
      balavat pratividdhasya nastaḥ śoṇitam āgamat.
      tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ praty agṛhṇata.
      avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām.
      sā veda tam abhiprāyaṃ bhartuś cittavaśānugā.
      pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā.
      tac choṇitaṃ praty agṛhṇād yat prasusrāva pāṇḍavāt.
      Virata said, "Repeatedly forbidden by me, thou dost not yet restrain thy tongue. If there is none to punish, no one would practise virtue."
      Vaisampayana continued; "Saying this, the king inflamed with anger forcibly struck Yudhishthira in the face with a dice, and reproached him angrily, saying, 'Let it not occur again!' And having been violently struck, blood began to flow from his nose. But the son of Pritha held it in his hands before it fell on the ground. And the virtuous Yudhishthira then glanced at Draupadi who was standing by his side. Ever obedient to the wishes of her lord, the faultless Draupadi, understanding his meaning, and bringing a golden vessel filled with water, received the blood that flowed from his nose.

Declension

Neuter a-stem declension of कांस्य
singular dual plural
nominative कांस्यम् (kāṃsyam) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
accusative कांस्यम् (kāṃsyam) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
instrumental कांस्येन (kāṃsyena) कांस्याभ्याम् (kāṃsyābhyām) कांस्यैः (kāṃsyaiḥ)
कांस्येभिः¹ (kāṃsyebhiḥ¹)
dative कांस्याय (kāṃsyāya) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
ablative कांस्यात् (kāṃsyāt) कांस्याभ्याम् (kāṃsyābhyām) कांस्येभ्यः (kāṃsyebhyaḥ)
genitive कांस्यस्य (kāṃsyasya) कांस्ययोः (kāṃsyayoḥ) कांस्यानाम् (kāṃsyānām)
locative कांस्ये (kāṃsye) कांस्ययोः (kāṃsyayoḥ) कांस्येषु (kāṃsyeṣu)
vocative कांस्य (kāṃsya) कांस्ये (kāṃsye) कांस्यानि (kāṃsyāni)
कांस्या¹ (kāṃsyā¹)
  • ¹Vedic

Descendants

  • Pali: kaṃsa
  • Prakrit: 𑀓𑀁𑀲 (kaṃsa), 𑀓𑀸𑀲 (kāsa)
    • Central Indo-Aryan:
    • Eastern Indo-Aryan:
    • Insular Indo-Aryan:
      • Sinhalese: කංශය (kaṁśaya), කංසය (kaṁsaya)
    • Northern Indo-Aryan:
      • Nepali: काँसो (kā̃so, bronze), कसकुट (kasakuṭ, metal alloy)
    • Northwestern Indo-Aryan
      • Lahnda: [script needed] (kā̃jā)
    • Southern Indo-Aryan:
      • Konkani: कांशें (kāuśẽ)
      • Marathi: कांसें (kāusẽ)
    • Western Indo-Aryan: