काट

Hindi

Pronunciation

  • (Delhi) IPA(key): /kɑːʈ/, [käːʈ]

Verb

काट • (kāṭ)

  1. inflection of काटना (kāṭnā):
    1. stem
    2. second-person singular intimate present imperative

Sanskrit

Pronunciation

Etymology 1

Sanskritization of Middle Indo-Aryan, from Sanskrit कर्त (karta).

Noun

काट • (kāṭa) stemm (Classical Sanskrit)

  1. deepness, hole, well
Declension
Masculine a-stem declension of काट
singular dual plural
nominative काटः (kāṭaḥ) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटाः (kāṭāḥ)
काटासः¹ (kāṭāsaḥ¹)
accusative काटम् (kāṭam) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटान् (kāṭān)
instrumental काटेन (kāṭena) काटाभ्याम् (kāṭābhyām) काटैः (kāṭaiḥ)
काटेभिः¹ (kāṭebhiḥ¹)
dative काटाय (kāṭāya) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
ablative काटात् (kāṭāt) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
genitive काटस्य (kāṭasya) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
locative काटे (kāṭe) काटयोः (kāṭayoḥ) काटेषु (kāṭeṣu)
vocative काट (kāṭa) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटाः (kāṭāḥ)
काटासः¹ (kāṭāsaḥ¹)
  • ¹Vedic

Etymology 2

Sanskritization of Pali काळ (kāḷa), Prakrit काल (kāla), assuming earlier for ḍ ~ r ~ l ~ ḷ. Compare alternative Sanskritization काल (kāla).

Adjective

काट • (kāṭa) stem (Classical Sanskrit)

  1. black
Declension
Masculine a-stem declension of काट
singular dual plural
nominative काटः (kāṭaḥ) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटाः (kāṭāḥ)
काटासः¹ (kāṭāsaḥ¹)
accusative काटम् (kāṭam) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटान् (kāṭān)
instrumental काटेन (kāṭena) काटाभ्याम् (kāṭābhyām) काटैः (kāṭaiḥ)
काटेभिः¹ (kāṭebhiḥ¹)
dative काटाय (kāṭāya) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
ablative काटात् (kāṭāt) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
genitive काटस्य (kāṭasya) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
locative काटे (kāṭe) काटयोः (kāṭayoḥ) काटेषु (kāṭeṣu)
vocative काट (kāṭa) काटौ (kāṭau)
काटा¹ (kāṭā¹)
काटाः (kāṭāḥ)
काटासः¹ (kāṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of काटा
singular dual plural
nominative काटा (kāṭā) काटे (kāṭe) काटाः (kāṭāḥ)
accusative काटाम् (kāṭām) काटे (kāṭe) काटाः (kāṭāḥ)
instrumental काटया (kāṭayā)
काटा¹ (kāṭā¹)
काटाभ्याम् (kāṭābhyām) काटाभिः (kāṭābhiḥ)
dative काटायै (kāṭāyai) काटाभ्याम् (kāṭābhyām) काटाभ्यः (kāṭābhyaḥ)
ablative काटायाः (kāṭāyāḥ)
काटायै² (kāṭāyai²)
काटाभ्याम् (kāṭābhyām) काटाभ्यः (kāṭābhyaḥ)
genitive काटायाः (kāṭāyāḥ)
काटायै² (kāṭāyai²)
काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
locative काटायाम् (kāṭāyām) काटयोः (kāṭayoḥ) काटासु (kāṭāsu)
vocative काटे (kāṭe) काटे (kāṭe) काटाः (kāṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काट
singular dual plural
nominative काटम् (kāṭam) काटे (kāṭe) काटानि (kāṭāni)
काटा¹ (kāṭā¹)
accusative काटम् (kāṭam) काटे (kāṭe) काटानि (kāṭāni)
काटा¹ (kāṭā¹)
instrumental काटेन (kāṭena) काटाभ्याम् (kāṭābhyām) काटैः (kāṭaiḥ)
काटेभिः¹ (kāṭebhiḥ¹)
dative काटाय (kāṭāya) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
ablative काटात् (kāṭāt) काटाभ्याम् (kāṭābhyām) काटेभ्यः (kāṭebhyaḥ)
genitive काटस्य (kāṭasya) काटयोः (kāṭayoḥ) काटानाम् (kāṭānām)
locative काटे (kāṭe) काटयोः (kāṭayoḥ) काटेषु (kāṭeṣu)
vocative काट (kāṭa) काटे (kāṭe) काटानि (kāṭāni)
काटा¹ (kāṭā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “काट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 269/1.
  • Apte, Vaman Shivram (1890) “काट”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 335-336
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 196