कान्तिकर

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) +‎ कर (kara).

Pronunciation

Adjective

कान्तिकर • (kānti·kara)

  1. causing beauty, beautifying, illuminating

Declension

Masculine a-stem declension of कान्तिकर
singular dual plural
nominative कान्तिकरः (kāntikaraḥ) कान्तिकरौ (kāntikarau)
कान्तिकरा¹ (kāntikarā¹)
कान्तिकराः (kāntikarāḥ)
कान्तिकरासः¹ (kāntikarāsaḥ¹)
accusative कान्तिकरम् (kāntikaram) कान्तिकरौ (kāntikarau)
कान्तिकरा¹ (kāntikarā¹)
कान्तिकरान् (kāntikarān)
instrumental कान्तिकरेण (kāntikareṇa) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरैः (kāntikaraiḥ)
कान्तिकरेभिः¹ (kāntikarebhiḥ¹)
dative कान्तिकराय (kāntikarāya) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरेभ्यः (kāntikarebhyaḥ)
ablative कान्तिकरात् (kāntikarāt) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरेभ्यः (kāntikarebhyaḥ)
genitive कान्तिकरस्य (kāntikarasya) कान्तिकरयोः (kāntikarayoḥ) कान्तिकराणाम् (kāntikarāṇām)
locative कान्तिकरे (kāntikare) कान्तिकरयोः (kāntikarayoḥ) कान्तिकरेषु (kāntikareṣu)
vocative कान्तिकर (kāntikara) कान्तिकरौ (kāntikarau)
कान्तिकरा¹ (kāntikarā¹)
कान्तिकराः (kāntikarāḥ)
कान्तिकरासः¹ (kāntikarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कान्तिकरा
singular dual plural
nominative कान्तिकरा (kāntikarā) कान्तिकरे (kāntikare) कान्तिकराः (kāntikarāḥ)
accusative कान्तिकराम् (kāntikarām) कान्तिकरे (kāntikare) कान्तिकराः (kāntikarāḥ)
instrumental कान्तिकरया (kāntikarayā)
कान्तिकरा¹ (kāntikarā¹)
कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकराभिः (kāntikarābhiḥ)
dative कान्तिकरायै (kāntikarāyai) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकराभ्यः (kāntikarābhyaḥ)
ablative कान्तिकरायाः (kāntikarāyāḥ)
कान्तिकरायै² (kāntikarāyai²)
कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकराभ्यः (kāntikarābhyaḥ)
genitive कान्तिकरायाः (kāntikarāyāḥ)
कान्तिकरायै² (kāntikarāyai²)
कान्तिकरयोः (kāntikarayoḥ) कान्तिकराणाम् (kāntikarāṇām)
locative कान्तिकरायाम् (kāntikarāyām) कान्तिकरयोः (kāntikarayoḥ) कान्तिकरासु (kāntikarāsu)
vocative कान्तिकरे (kāntikare) कान्तिकरे (kāntikare) कान्तिकराः (kāntikarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्तिकर
singular dual plural
nominative कान्तिकरम् (kāntikaram) कान्तिकरे (kāntikare) कान्तिकराणि (kāntikarāṇi)
कान्तिकरा¹ (kāntikarā¹)
accusative कान्तिकरम् (kāntikaram) कान्तिकरे (kāntikare) कान्तिकराणि (kāntikarāṇi)
कान्तिकरा¹ (kāntikarā¹)
instrumental कान्तिकरेण (kāntikareṇa) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरैः (kāntikaraiḥ)
कान्तिकरेभिः¹ (kāntikarebhiḥ¹)
dative कान्तिकराय (kāntikarāya) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरेभ्यः (kāntikarebhyaḥ)
ablative कान्तिकरात् (kāntikarāt) कान्तिकराभ्याम् (kāntikarābhyām) कान्तिकरेभ्यः (kāntikarebhyaḥ)
genitive कान्तिकरस्य (kāntikarasya) कान्तिकरयोः (kāntikarayoḥ) कान्तिकराणाम् (kāntikarāṇām)
locative कान्तिकरे (kāntikare) कान्तिकरयोः (kāntikarayoḥ) कान्तिकरेषु (kāntikareṣu)
vocative कान्तिकर (kāntikara) कान्तिकरे (kāntikare) कान्तिकराणि (kāntikarāṇi)
कान्तिकरा¹ (kāntikarā¹)
  • ¹Vedic

References