कान्तिद

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) +‎ (da).

Pronunciation

Adjective

कान्तिद • (kāntida)

  1. giving beauty, beautifying, adorning

Declension

Masculine a-stem declension of कान्तिद
singular dual plural
nominative कान्तिदः (kāntidaḥ) कान्तिदौ (kāntidau)
कान्तिदा¹ (kāntidā¹)
कान्तिदाः (kāntidāḥ)
कान्तिदासः¹ (kāntidāsaḥ¹)
accusative कान्तिदम् (kāntidam) कान्तिदौ (kāntidau)
कान्तिदा¹ (kāntidā¹)
कान्तिदान् (kāntidān)
instrumental कान्तिदेन (kāntidena) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदैः (kāntidaiḥ)
कान्तिदेभिः¹ (kāntidebhiḥ¹)
dative कान्तिदाय (kāntidāya) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदेभ्यः (kāntidebhyaḥ)
ablative कान्तिदात् (kāntidāt) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदेभ्यः (kāntidebhyaḥ)
genitive कान्तिदस्य (kāntidasya) कान्तिदयोः (kāntidayoḥ) कान्तिदानाम् (kāntidānām)
locative कान्तिदे (kāntide) कान्तिदयोः (kāntidayoḥ) कान्तिदेषु (kāntideṣu)
vocative कान्तिद (kāntida) कान्तिदौ (kāntidau)
कान्तिदा¹ (kāntidā¹)
कान्तिदाः (kāntidāḥ)
कान्तिदासः¹ (kāntidāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कान्तिदा
singular dual plural
nominative कान्तिदा (kāntidā) कान्तिदे (kāntide) कान्तिदाः (kāntidāḥ)
accusative कान्तिदाम् (kāntidām) कान्तिदे (kāntide) कान्तिदाः (kāntidāḥ)
instrumental कान्तिदया (kāntidayā)
कान्तिदा¹ (kāntidā¹)
कान्तिदाभ्याम् (kāntidābhyām) कान्तिदाभिः (kāntidābhiḥ)
dative कान्तिदायै (kāntidāyai) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदाभ्यः (kāntidābhyaḥ)
ablative कान्तिदायाः (kāntidāyāḥ)
कान्तिदायै² (kāntidāyai²)
कान्तिदाभ्याम् (kāntidābhyām) कान्तिदाभ्यः (kāntidābhyaḥ)
genitive कान्तिदायाः (kāntidāyāḥ)
कान्तिदायै² (kāntidāyai²)
कान्तिदयोः (kāntidayoḥ) कान्तिदानाम् (kāntidānām)
locative कान्तिदायाम् (kāntidāyām) कान्तिदयोः (kāntidayoḥ) कान्तिदासु (kāntidāsu)
vocative कान्तिदे (kāntide) कान्तिदे (kāntide) कान्तिदाः (kāntidāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्तिद
singular dual plural
nominative कान्तिदम् (kāntidam) कान्तिदे (kāntide) कान्तिदानि (kāntidāni)
कान्तिदा¹ (kāntidā¹)
accusative कान्तिदम् (kāntidam) कान्तिदे (kāntide) कान्तिदानि (kāntidāni)
कान्तिदा¹ (kāntidā¹)
instrumental कान्तिदेन (kāntidena) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदैः (kāntidaiḥ)
कान्तिदेभिः¹ (kāntidebhiḥ¹)
dative कान्तिदाय (kāntidāya) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदेभ्यः (kāntidebhyaḥ)
ablative कान्तिदात् (kāntidāt) कान्तिदाभ्याम् (kāntidābhyām) कान्तिदेभ्यः (kāntidebhyaḥ)
genitive कान्तिदस्य (kāntidasya) कान्तिदयोः (kāntidayoḥ) कान्तिदानाम् (kāntidānām)
locative कान्तिदे (kāntide) कान्तिदयोः (kāntidayoḥ) कान्तिदेषु (kāntideṣu)
vocative कान्तिद (kāntida) कान्तिदे (kāntide) कान्तिदानि (kāntidāni)
कान्तिदा¹ (kāntidā¹)
  • ¹Vedic

References