कान्तिमत्

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) +‎ -मत् (-mat).

Pronunciation

Adjective

कान्तिमत् • (kāntimat)

  1. lovely, splendid

Declension

Masculine mat-stem declension of कान्तिमत्
singular dual plural
nominative कान्तिमान् (kāntimān) कान्तिमन्तौ (kāntimantau)
कान्तिमन्ता¹ (kāntimantā¹)
कान्तिमन्तः (kāntimantaḥ)
accusative कान्तिमन्तम् (kāntimantam) कान्तिमन्तौ (kāntimantau)
कान्तिमन्ता¹ (kāntimantā¹)
कान्तिमतः (kāntimataḥ)
instrumental कान्तिमता (kāntimatā) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भिः (kāntimadbhiḥ)
dative कान्तिमते (kāntimate) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भ्यः (kāntimadbhyaḥ)
ablative कान्तिमतः (kāntimataḥ) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भ्यः (kāntimadbhyaḥ)
genitive कान्तिमतः (kāntimataḥ) कान्तिमतोः (kāntimatoḥ) कान्तिमताम् (kāntimatām)
locative कान्तिमति (kāntimati) कान्तिमतोः (kāntimatoḥ) कान्तिमत्सु (kāntimatsu)
vocative कान्तिमन् (kāntiman)
कान्तिमः² (kāntimaḥ²)
कान्तिमन्तौ (kāntimantau)
कान्तिमन्ता¹ (kāntimantā¹)
कान्तिमन्तः (kāntimantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of कान्तिमती
singular dual plural
nominative कान्तिमती (kāntimatī) कान्तिमत्यौ (kāntimatyau)
कान्तिमती¹ (kāntimatī¹)
कान्तिमत्यः (kāntimatyaḥ)
कान्तिमतीः¹ (kāntimatīḥ¹)
accusative कान्तिमतीम् (kāntimatīm) कान्तिमत्यौ (kāntimatyau)
कान्तिमती¹ (kāntimatī¹)
कान्तिमतीः (kāntimatīḥ)
instrumental कान्तिमत्या (kāntimatyā) कान्तिमतीभ्याम् (kāntimatībhyām) कान्तिमतीभिः (kāntimatībhiḥ)
dative कान्तिमत्यै (kāntimatyai) कान्तिमतीभ्याम् (kāntimatībhyām) कान्तिमतीभ्यः (kāntimatībhyaḥ)
ablative कान्तिमत्याः (kāntimatyāḥ)
कान्तिमत्यै² (kāntimatyai²)
कान्तिमतीभ्याम् (kāntimatībhyām) कान्तिमतीभ्यः (kāntimatībhyaḥ)
genitive कान्तिमत्याः (kāntimatyāḥ)
कान्तिमत्यै² (kāntimatyai²)
कान्तिमत्योः (kāntimatyoḥ) कान्तिमतीनाम् (kāntimatīnām)
locative कान्तिमत्याम् (kāntimatyām) कान्तिमत्योः (kāntimatyoḥ) कान्तिमतीषु (kāntimatīṣu)
vocative कान्तिमति (kāntimati) कान्तिमत्यौ (kāntimatyau)
कान्तिमती¹ (kāntimatī¹)
कान्तिमत्यः (kāntimatyaḥ)
कान्तिमतीः¹ (kāntimatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of कान्तिमत्
singular dual plural
nominative कान्तिमत् (kāntimat) कान्तिमती (kāntimatī) कान्तिमन्ति (kāntimanti)
accusative कान्तिमत् (kāntimat) कान्तिमती (kāntimatī) कान्तिमन्ति (kāntimanti)
instrumental कान्तिमता (kāntimatā) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भिः (kāntimadbhiḥ)
dative कान्तिमते (kāntimate) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भ्यः (kāntimadbhyaḥ)
ablative कान्तिमतः (kāntimataḥ) कान्तिमद्भ्याम् (kāntimadbhyām) कान्तिमद्भ्यः (kāntimadbhyaḥ)
genitive कान्तिमतः (kāntimataḥ) कान्तिमतोः (kāntimatoḥ) कान्तिमताम् (kāntimatām)
locative कान्तिमति (kāntimati) कान्तिमतोः (kāntimatoḥ) कान्तिमत्सु (kāntimatsu)
vocative कान्तिमत् (kāntimat) कान्तिमती (kāntimatī) कान्तिमन्ति (kāntimanti)

References