कान्यकुब्ज

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of कन्यकुब्ज (kanyakubja).

Pronunciation

  • (Vedic) IPA(key): /kɑːn.jɐ.kub.d͡ʑɐ/, [kɑːj̃.jɐ.kub̚.d͡ʑɐ]
  • (Classical Sanskrit) IPA(key): /kɑːn̪.jɐ.kub.d͡ʑɐ/, [kɑːn̪.jɐ.kub̚.d͡ʑɐ]

Adjective

कान्यकुब्ज • (kānyakubja) stem

  1. relating to, belonging to, coming from, or dwelling in Kannauj

Declension

Masculine a-stem declension of कान्यकुब्ज
singular dual plural
nominative कान्यकुब्जः (kānyakubjaḥ) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जाः (kānyakubjāḥ)
कान्यकुब्जासः¹ (kānyakubjāsaḥ¹)
accusative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जान् (kānyakubjān)
instrumental कान्यकुब्जेन (kānyakubjena) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जैः (kānyakubjaiḥ)
कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹)
dative कान्यकुब्जाय (kānyakubjāya) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
ablative कान्यकुब्जात् (kānyakubjāt) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
genitive कान्यकुब्जस्य (kānyakubjasya) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जानाम् (kānyakubjānām)
locative कान्यकुब्जे (kānyakubje) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जेषु (kānyakubjeṣu)
vocative कान्यकुब्ज (kānyakubja) कान्यकुब्जौ (kānyakubjau)
कान्यकुब्जा¹ (kānyakubjā¹)
कान्यकुब्जाः (kānyakubjāḥ)
कान्यकुब्जासः¹ (kānyakubjāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of कान्यकुब्जी
singular dual plural
nominative कान्यकुब्जी (kānyakubjī) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्ज्यः (kānyakubjyaḥ)
कान्यकुब्जीः¹ (kānyakubjīḥ¹)
accusative कान्यकुब्जीम् (kānyakubjīm) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्जीः (kānyakubjīḥ)
instrumental कान्यकुब्ज्या (kānyakubjyā) कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभिः (kānyakubjībhiḥ)
dative कान्यकुब्ज्यै (kānyakubjyai) कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभ्यः (kānyakubjībhyaḥ)
ablative कान्यकुब्ज्याः (kānyakubjyāḥ)
कान्यकुब्ज्यै² (kānyakubjyai²)
कान्यकुब्जीभ्याम् (kānyakubjībhyām) कान्यकुब्जीभ्यः (kānyakubjībhyaḥ)
genitive कान्यकुब्ज्याः (kānyakubjyāḥ)
कान्यकुब्ज्यै² (kānyakubjyai²)
कान्यकुब्ज्योः (kānyakubjyoḥ) कान्यकुब्जीनाम् (kānyakubjīnām)
locative कान्यकुब्ज्याम् (kānyakubjyām) कान्यकुब्ज्योः (kānyakubjyoḥ) कान्यकुब्जीषु (kānyakubjīṣu)
vocative कान्यकुब्जि (kānyakubji) कान्यकुब्ज्यौ (kānyakubjyau)
कान्यकुब्जी¹ (kānyakubjī¹)
कान्यकुब्ज्यः (kānyakubjyaḥ)
कान्यकुब्जीः¹ (kānyakubjīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्यकुब्ज
singular dual plural
nominative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
accusative कान्यकुब्जम् (kānyakubjam) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
instrumental कान्यकुब्जेन (kānyakubjena) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जैः (kānyakubjaiḥ)
कान्यकुब्जेभिः¹ (kānyakubjebhiḥ¹)
dative कान्यकुब्जाय (kānyakubjāya) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
ablative कान्यकुब्जात् (kānyakubjāt) कान्यकुब्जाभ्याम् (kānyakubjābhyām) कान्यकुब्जेभ्यः (kānyakubjebhyaḥ)
genitive कान्यकुब्जस्य (kānyakubjasya) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जानाम् (kānyakubjānām)
locative कान्यकुब्जे (kānyakubje) कान्यकुब्जयोः (kānyakubjayoḥ) कान्यकुब्जेषु (kānyakubjeṣu)
vocative कान्यकुब्ज (kānyakubja) कान्यकुब्जे (kānyakubje) कान्यकुब्जानि (kānyakubjāni)
कान्यकुब्जा¹ (kānyakubjā¹)
  • ¹Vedic

References