कन्यकुब्ज

Sanskrit

Alternative scripts

Etymology

    Compound of कन्य (kanya) +‎ कुब्ज (kubja).

    Pronunciation

    • (Vedic) IPA(key): /kɐn.jɐ.kub.d͡ʑɐ/, [kɐj̃.jɐ.kub̚.d͡ʑɐ]
    • (Classical Sanskrit) IPA(key): /kɐn̪.jɐ.kub.d͡ʑɐ/, [kɐn̪.jɐ.kub̚.d͡ʑɐ]

    Proper noun

    कन्यकुब्ज • (kanyakubja) stemn

    1. Kannauj (a historical region of Uttar Pradesh, India)

    Declension

    Neuter a-stem declension of कन्यकुब्ज
    singular dual plural
    nominative कन्यकुब्जम् (kanyakubjam) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    accusative कन्यकुब्जम् (kanyakubjam) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    instrumental कन्यकुब्जेन (kanyakubjena) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जैः (kanyakubjaiḥ)
    कन्यकुब्जेभिः¹ (kanyakubjebhiḥ¹)
    dative कन्यकुब्जाय (kanyakubjāya) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जेभ्यः (kanyakubjebhyaḥ)
    ablative कन्यकुब्जात् (kanyakubjāt) कन्यकुब्जाभ्याम् (kanyakubjābhyām) कन्यकुब्जेभ्यः (kanyakubjebhyaḥ)
    genitive कन्यकुब्जस्य (kanyakubjasya) कन्यकुब्जयोः (kanyakubjayoḥ) कन्यकुब्जानाम् (kanyakubjānām)
    locative कन्यकुब्जे (kanyakubje) कन्यकुब्जयोः (kanyakubjayoḥ) कन्यकुब्जेषु (kanyakubjeṣu)
    vocative कन्यकुब्ज (kanyakubja) कन्यकुब्जे (kanyakubje) कन्यकुब्जानि (kanyakubjāni)
    कन्यकुब्जा¹ (kanyakubjā¹)
    • ¹Vedic

    Derived terms

    Descendants

    • Prakrit: 𑀓𑀡𑁆𑀡𑀉𑀚𑁆𑀚 (kaṇṇaüjja)
      • Central Indo-Aryan:
        • Eastern Hindi:
          • Old Awadhi: kanaüja
            Devanagari script: कनउज
            Kaithi script: 𑂍𑂢𑂇𑂔
        • Western Hindi:
      • Eastern Indo-Aryan:
        • Bengali: কনৌজ (konōuj), কন্নৌজ (konnōuj)
        • Odia: କନଉଜ (kanauja), କାନଉଜ (kānauja)

    References