कुब्ज

Hindi

Etymology

Borrowed from Sanskrit कुब्ज (kubjá).

Pronunciation

  • (Delhi) IPA(key): /kʊbd͡ʒ/

Adjective

कुब्ज • (kubj) (indeclinable, Urdu spelling کُبْج)

  1. hump-backed, crooked, deformed
    Synonym: कुबड़ा (kubṛā)

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ġuz), Latin gibbus, Old English hype.

Pronunciation

Adjective

कुब्ज • (kubjá) stem

  1. humpbacked

Declension

Masculine a-stem declension of कुब्ज
singular dual plural
nominative कुब्जः (kubjáḥ) कुब्जौ (kubjaú)
कुब्जा¹ (kubjā́¹)
कुब्जाः (kubjā́ḥ)
कुब्जासः¹ (kubjā́saḥ¹)
accusative कुब्जम् (kubjám) कुब्जौ (kubjaú)
कुब्जा¹ (kubjā́¹)
कुब्जान् (kubjā́n)
instrumental कुब्जेन (kubjéna) कुब्जाभ्याम् (kubjā́bhyām) कुब्जैः (kubjaíḥ)
कुब्जेभिः¹ (kubjébhiḥ¹)
dative कुब्जाय (kubjā́ya) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
ablative कुब्जात् (kubjā́t) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
genitive कुब्जस्य (kubjásya) कुब्जयोः (kubjáyoḥ) कुब्जानाम् (kubjā́nām)
locative कुब्जे (kubjé) कुब्जयोः (kubjáyoḥ) कुब्जेषु (kubjéṣu)
vocative कुब्ज (kúbja) कुब्जौ (kúbjau)
कुब्जा¹ (kúbjā¹)
कुब्जाः (kúbjāḥ)
कुब्जासः¹ (kúbjāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कुब्जा
singular dual plural
nominative कुब्जा (kubjā́) कुब्जे (kubjé) कुब्जाः (kubjā́ḥ)
accusative कुब्जाम् (kubjā́m) कुब्जे (kubjé) कुब्जाः (kubjā́ḥ)
instrumental कुब्जया (kubjáyā)
कुब्जा¹ (kubjā́¹)
कुब्जाभ्याम् (kubjā́bhyām) कुब्जाभिः (kubjā́bhiḥ)
dative कुब्जायै (kubjā́yai) कुब्जाभ्याम् (kubjā́bhyām) कुब्जाभ्यः (kubjā́bhyaḥ)
ablative कुब्जायाः (kubjā́yāḥ)
कुब्जायै² (kubjā́yai²)
कुब्जाभ्याम् (kubjā́bhyām) कुब्जाभ्यः (kubjā́bhyaḥ)
genitive कुब्जायाः (kubjā́yāḥ)
कुब्जायै² (kubjā́yai²)
कुब्जयोः (kubjáyoḥ) कुब्जानाम् (kubjā́nām)
locative कुब्जायाम् (kubjā́yām) कुब्जयोः (kubjáyoḥ) कुब्जासु (kubjā́su)
vocative कुब्जे (kúbje) कुब्जे (kúbje) कुब्जाः (kúbjāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुब्ज
singular dual plural
nominative कुब्जम् (kubjám) कुब्जे (kubjé) कुब्जानि (kubjā́ni)
कुब्जा¹ (kubjā́¹)
accusative कुब्जम् (kubjám) कुब्जे (kubjé) कुब्जानि (kubjā́ni)
कुब्जा¹ (kubjā́¹)
instrumental कुब्जेन (kubjéna) कुब्जाभ्याम् (kubjā́bhyām) कुब्जैः (kubjaíḥ)
कुब्जेभिः¹ (kubjébhiḥ¹)
dative कुब्जाय (kubjā́ya) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
ablative कुब्जात् (kubjā́t) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
genitive कुब्जस्य (kubjásya) कुब्जयोः (kubjáyoḥ) कुब्जानाम् (kubjā́nām)
locative कुब्जे (kubjé) कुब्जयोः (kubjáyoḥ) कुब्जेषु (kubjéṣu)
vocative कुब्ज (kúbja) कुब्जे (kúbje) कुब्जानि (kúbjāni)
कुब्जा¹ (kúbjā¹)
  • ¹Vedic

Noun

कुब्ज • (kubjá) stemm

  1. a kind of curved sword
  2. a fish of species Bola cuja
  3. a prickly chaff flower (Achyranthes aspera)

Declension

Masculine a-stem declension of कुब्ज
singular dual plural
nominative कुब्जः (kubjáḥ) कुब्जौ (kubjaú)
कुब्जा¹ (kubjā́¹)
कुब्जाः (kubjā́ḥ)
कुब्जासः¹ (kubjā́saḥ¹)
accusative कुब्जम् (kubjám) कुब्जौ (kubjaú)
कुब्जा¹ (kubjā́¹)
कुब्जान् (kubjā́n)
instrumental कुब्जेन (kubjéna) कुब्जाभ्याम् (kubjā́bhyām) कुब्जैः (kubjaíḥ)
कुब्जेभिः¹ (kubjébhiḥ¹)
dative कुब्जाय (kubjā́ya) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
ablative कुब्जात् (kubjā́t) कुब्जाभ्याम् (kubjā́bhyām) कुब्जेभ्यः (kubjébhyaḥ)
genitive कुब्जस्य (kubjásya) कुब्जयोः (kubjáyoḥ) कुब्जानाम् (kubjā́nām)
locative कुब्जे (kubjé) कुब्जयोः (kubjáyoḥ) कुब्जेषु (kubjéṣu)
vocative कुब्ज (kúbja) कुब्जौ (kúbjau)
कुब्जा¹ (kúbjā¹)
कुब्जाः (kúbjāḥ)
कुब्जासः¹ (kúbjāsaḥ¹)
  • ¹Vedic

Derived terms

  • कुब्जक (kubjaka)
    • Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚𑀅 (kujjaa), 𑀔𑀼𑀚𑁆𑀚𑀅 (khujjaa)
      • Old Marathi:
        Devanagari script: खुज (khuja)
        Modi script: 𑘏𑘳𑘕 (khuja)

Descendants

  • Magadhi Prakrit: 𑀓𑀼𑀚𑁆𑀚 (kujja)
  • Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚 (kujja), 𑀓𑁄𑀚𑁆𑀚 (kojja), 𑀔𑀼𑀚𑁆𑀚 (khujja)
    • Maharastri Prakrit: *𑀔𑀼𑀚𑁆𑀚-𑀟-𑀅 (*khujja-ḍa-a)
      • Old Marathi:
        Devanagari script: खुजट (khujaṭa)
        Modi script: 𑘏𑘳𑘕𑘘 (khujaṭa)
  • Paisaci Prakrit:
    • Punjabi: ਕੁੱਬਾ (kubbā)
  • Pali: kujja, khujja
  • Hindustani:
    Hindi: कुब्ज (kubj)
    Urdu: کُبْج (kubj)
  • Old Gujarati: कुबज (kubaja)
  • Old Marathi:
    Devanagari script: कुबुज (kubuja)
    Modi script: 𑘎𑘳𑘤𑘳𑘕 (kubuja)
  • Telugu: కుబ్జము (kubjamu), కుబ్జుడు (kubjuḍu)

References

  • Turner, Ralph Lilley (1969–1985) “kubjá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press