कामभोग

Sanskrit

Alternative scripts

Etymology

From काम (kāma) +‎ भोग (bhoga).

Pronunciation

Noun

कामभोग • (kāma·bhoga) stemm

  1. gratification of desires
  2. sensual gratification

Declension

Masculine a-stem declension of काम·भोग
singular dual plural
nominative काम·भोगः (kāma·bhogaḥ) काम·भोगौ (kāma·bhogau)
काम·भोगा¹ (kāma·bhogā¹)
काम·भोगाः (kāma·bhogāḥ)
काम·भोगासः¹ (kāma·bhogāsaḥ¹)
accusative काम·भोगम् (kāma·bhogam) काम·भोगौ (kāma·bhogau)
काम·भोगा¹ (kāma·bhogā¹)
काम·भोगान् (kāma·bhogān)
instrumental काम·भोगेन (kāma·bhogena) काम·भोगाभ्याम् (kāma·bhogābhyām) काम·भोगैः (kāma·bhogaiḥ)
काम·भोगेभिः¹ (kāma·bhogebhiḥ¹)
dative काम·भोगाय (kāma·bhogāya) काम·भोगाभ्याम् (kāma·bhogābhyām) काम·भोगेभ्यः (kāma·bhogebhyaḥ)
ablative काम·भोगात् (kāma·bhogāt) काम·भोगाभ्याम् (kāma·bhogābhyām) काम·भोगेभ्यः (kāma·bhogebhyaḥ)
genitive काम·भोगस्य (kāma·bhogasya) काम·भोगयोः (kāma·bhogayoḥ) काम·भोगानाम् (kāma·bhogānām)
locative काम·भोगे (kāma·bhoge) काम·भोगयोः (kāma·bhogayoḥ) काम·भोगेषु (kāma·bhogeṣu)
vocative काम·भोग (kāma·bhoga) काम·भोगौ (kāma·bhogau)
काम·भोगा¹ (kāma·bhogā¹)
काम·भोगाः (kāma·bhogāḥ)
काम·भोगासः¹ (kāma·bhogāsaḥ¹)
  • ¹Vedic

References