कामशास्त्र

Sanskrit

Alternative scripts

Etymology

From काम (kāma) +‎ शास्त्र (śāstra).

Pronunciation

Noun

कामशास्त्र • (kāma·śāstra) stemn

  1. a treatise on pleasure or sexual love

Declension

Neuter a-stem declension of काम·शास्त्र
singular dual plural
nominative काम·शास्त्रम् (kāma·śāstram) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
accusative काम·शास्त्रम् (kāma·śāstram) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
instrumental काम·शास्त्रेण (kāma·śāstreṇa) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रैः (kāma·śāstraiḥ)
काम·शास्त्रेभिः¹ (kāma·śāstrebhiḥ¹)
dative काम·शास्त्राय (kāma·śāstrāya) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रेभ्यः (kāma·śāstrebhyaḥ)
ablative काम·शास्त्रात् (kāma·śāstrāt) काम·शास्त्राभ्याम् (kāma·śāstrābhyām) काम·शास्त्रेभ्यः (kāma·śāstrebhyaḥ)
genitive काम·शास्त्रस्य (kāma·śāstrasya) काम·शास्त्रयोः (kāma·śāstrayoḥ) काम·शास्त्राणाम् (kāma·śāstrāṇām)
locative काम·शास्त्रे (kāma·śāstre) काम·शास्त्रयोः (kāma·śāstrayoḥ) काम·शास्त्रेषु (kāma·śāstreṣu)
vocative काम·शास्त्र (kāma·śāstra) काम·शास्त्रे (kāma·śāstre) काम·शास्त्राणि (kāma·śāstrāṇi)
काम·शास्त्रा¹ (kāma·śāstrā¹)
  • ¹Vedic

References