कालक्षेप

Sanskrit

Alternative scripts

Etymology

काल (kāla) +‎ क्षेप (kṣepa).

Pronunciation

Noun

कालक्षेप • (kālakṣepa) stemm

  1. allowing time to pass away, delay, loss of time

Declension

Masculine a-stem declension of कालक्षेप
singular dual plural
nominative कालक्षेपः (kālakṣepaḥ) कालक्षेपौ (kālakṣepau)
कालक्षेपा¹ (kālakṣepā¹)
कालक्षेपाः (kālakṣepāḥ)
कालक्षेपासः¹ (kālakṣepāsaḥ¹)
accusative कालक्षेपम् (kālakṣepam) कालक्षेपौ (kālakṣepau)
कालक्षेपा¹ (kālakṣepā¹)
कालक्षेपान् (kālakṣepān)
instrumental कालक्षेपेण (kālakṣepeṇa) कालक्षेपाभ्याम् (kālakṣepābhyām) कालक्षेपैः (kālakṣepaiḥ)
कालक्षेपेभिः¹ (kālakṣepebhiḥ¹)
dative कालक्षेपाय (kālakṣepāya) कालक्षेपाभ्याम् (kālakṣepābhyām) कालक्षेपेभ्यः (kālakṣepebhyaḥ)
ablative कालक्षेपात् (kālakṣepāt) कालक्षेपाभ्याम् (kālakṣepābhyām) कालक्षेपेभ्यः (kālakṣepebhyaḥ)
genitive कालक्षेपस्य (kālakṣepasya) कालक्षेपयोः (kālakṣepayoḥ) कालक्षेपाणाम् (kālakṣepāṇām)
locative कालक्षेपे (kālakṣepe) कालक्षेपयोः (kālakṣepayoḥ) कालक्षेपेषु (kālakṣepeṣu)
vocative कालक्षेप (kālakṣepa) कालक्षेपौ (kālakṣepau)
कालक्षेपा¹ (kālakṣepā¹)
कालक्षेपाः (kālakṣepāḥ)
कालक्षेपासः¹ (kālakṣepāsaḥ¹)
  • ¹Vedic

References