काल्पनिक

Hindi

Etymology

Borrowed from Sanskrit काल्पनिक (kālpanika) or compounded from कल्पना (kalpanā, imagination) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /kɑːl.pə.nɪk/, [käːl.pɐ.nɪk]

Adjective

काल्पनिक • (kālpanik)

  1. imaginary
  2. hypothetical, a possibility

Sanskrit

Etymology

From कल्पना (kalpanā) +‎ -इक (-ika).

Pronunciation

Adjective

काल्पनिक • (kālpanika) stem

  1. existing only in fancy, invented, fictitious
  2. artificial, fabricated

Declension

Masculine a-stem declension of काल्पनिक
singular dual plural
nominative काल्पनिकः (kālpanikaḥ) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकाः (kālpanikāḥ)
काल्पनिकासः¹ (kālpanikāsaḥ¹)
accusative काल्पनिकम् (kālpanikam) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकान् (kālpanikān)
instrumental काल्पनिकेन (kālpanikena) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकैः (kālpanikaiḥ)
काल्पनिकेभिः¹ (kālpanikebhiḥ¹)
dative काल्पनिकाय (kālpanikāya) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
ablative काल्पनिकात् (kālpanikāt) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
genitive काल्पनिकस्य (kālpanikasya) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकानाम् (kālpanikānām)
locative काल्पनिके (kālpanike) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकेषु (kālpanikeṣu)
vocative काल्पनिक (kālpanika) काल्पनिकौ (kālpanikau)
काल्पनिका¹ (kālpanikā¹)
काल्पनिकाः (kālpanikāḥ)
काल्पनिकासः¹ (kālpanikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काल्पनिकी
singular dual plural
nominative काल्पनिकी (kālpanikī) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिक्यः (kālpanikyaḥ)
काल्पनिकीः¹ (kālpanikīḥ¹)
accusative काल्पनिकीम् (kālpanikīm) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिकीः (kālpanikīḥ)
instrumental काल्पनिक्या (kālpanikyā) काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभिः (kālpanikībhiḥ)
dative काल्पनिक्यै (kālpanikyai) काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभ्यः (kālpanikībhyaḥ)
ablative काल्पनिक्याः (kālpanikyāḥ)
काल्पनिक्यै² (kālpanikyai²)
काल्पनिकीभ्याम् (kālpanikībhyām) काल्पनिकीभ्यः (kālpanikībhyaḥ)
genitive काल्पनिक्याः (kālpanikyāḥ)
काल्पनिक्यै² (kālpanikyai²)
काल्पनिक्योः (kālpanikyoḥ) काल्पनिकीनाम् (kālpanikīnām)
locative काल्पनिक्याम् (kālpanikyām) काल्पनिक्योः (kālpanikyoḥ) काल्पनिकीषु (kālpanikīṣu)
vocative काल्पनिकि (kālpaniki) काल्पनिक्यौ (kālpanikyau)
काल्पनिकी¹ (kālpanikī¹)
काल्पनिक्यः (kālpanikyaḥ)
काल्पनिकीः¹ (kālpanikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काल्पनिक
singular dual plural
nominative काल्पनिकम् (kālpanikam) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
accusative काल्पनिकम् (kālpanikam) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
instrumental काल्पनिकेन (kālpanikena) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकैः (kālpanikaiḥ)
काल्पनिकेभिः¹ (kālpanikebhiḥ¹)
dative काल्पनिकाय (kālpanikāya) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
ablative काल्पनिकात् (kālpanikāt) काल्पनिकाभ्याम् (kālpanikābhyām) काल्पनिकेभ्यः (kālpanikebhyaḥ)
genitive काल्पनिकस्य (kālpanikasya) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकानाम् (kālpanikānām)
locative काल्पनिके (kālpanike) काल्पनिकयोः (kālpanikayoḥ) काल्पनिकेषु (kālpanikeṣu)
vocative काल्पनिक (kālpanika) काल्पनिके (kālpanike) काल्पनिकानि (kālpanikāni)
काल्पनिका¹ (kālpanikā¹)
  • ¹Vedic