काषायी

Sanskrit

Alternative forms

Pronunciation

Adjective

काषायी • (kāṣāyī)

  1. feminine nominative singular of काषाय (kāṣāya, brownish red)

Noun

काषायी • (kāṣāyī) stemf

  1. a kind of bee or wasp

Declension

Feminine ī-stem declension of काषायी
singular dual plural
nominative काषायी (kāṣāyī) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
accusative काषायीम् (kāṣāyīm) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषायीः (kāṣāyīḥ)
instrumental काषाय्या (kāṣāyyā) काषायीभ्याम् (kāṣāyībhyām) काषायीभिः (kāṣāyībhiḥ)
dative काषाय्यै (kāṣāyyai) काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
ablative काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
genitive काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषाय्योः (kāṣāyyoḥ) काषायीणाम् (kāṣāyīṇām)
locative काषाय्याम् (kāṣāyyām) काषाय्योः (kāṣāyyoḥ) काषायीषु (kāṣāyīṣu)
vocative काषायि (kāṣāyi) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References