काषाय

Sanskrit

Alternative forms

Etymology

Vṛddhi derivative of कषाय (kaṣāya).

Pronunciation

Adjective

काषाय • (kāṣāya) stem

  1. brownish red

Declension

Masculine a-stem declension of काषाय
singular dual plural
nominative काषायः (kāṣāyaḥ) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायाः (kāṣāyāḥ)
काषायासः¹ (kāṣāyāsaḥ¹)
accusative काषायम् (kāṣāyam) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायान् (kāṣāyān)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
vocative काषाय (kāṣāya) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायाः (kāṣāyāḥ)
काषायासः¹ (kāṣāyāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काषायी
singular dual plural
nominative काषायी (kāṣāyī) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
accusative काषायीम् (kāṣāyīm) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषायीः (kāṣāyīḥ)
instrumental काषाय्या (kāṣāyyā) काषायीभ्याम् (kāṣāyībhyām) काषायीभिः (kāṣāyībhiḥ)
dative काषाय्यै (kāṣāyyai) काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
ablative काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
genitive काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषाय्योः (kāṣāyyoḥ) काषायीणाम् (kāṣāyīṇām)
locative काषाय्याम् (kāṣāyyām) काषाय्योः (kāṣāyyoḥ) काषायीषु (kāṣāyīṣu)
vocative काषायि (kāṣāyi) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काषाय
singular dual plural
nominative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
accusative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
vocative काषाय (kāṣāya) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
  • ¹Vedic

Noun

काषाय • (kāṣāya) stemn

  1. brown-red cloth or garment; kasaya

Declension

Neuter a-stem declension of काषाय
singular dual plural
nominative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
accusative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
vocative काषाय (kāṣāya) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
  • ¹Vedic

Descendants

  • Middle Chinese: 袈裟 (MC kae srae)

References