काष्ठमय

Sanskrit

Alternative scripts

Etymology

From काष्ठ (kāṣṭha) +‎ -मय (-maya).

Pronunciation

Adjective

काष्ठमय • (kāṣṭhamaya) stem

  1. wooden, made of wood
    • c. 200 BCE – 200 CE, Manusmṛti 2.157:
      यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
      यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ।
      yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ.
      yaś ca vipro ʼnadhīyānas trayas te nāma bibhrati.
      An elephant made of wood, a deer made of hide and a wise man who is not studying — all three bear the name only.

Declension

Masculine a-stem declension of काष्ठमय
singular dual plural
nominative काष्ठमयः (kāṣṭhamayaḥ) काष्ठमयौ (kāṣṭhamayau)
काष्ठमया¹ (kāṣṭhamayā¹)
काष्ठमयाः (kāṣṭhamayāḥ)
काष्ठमयासः¹ (kāṣṭhamayāsaḥ¹)
accusative काष्ठमयम् (kāṣṭhamayam) काष्ठमयौ (kāṣṭhamayau)
काष्ठमया¹ (kāṣṭhamayā¹)
काष्ठमयान् (kāṣṭhamayān)
instrumental काष्ठमयेन (kāṣṭhamayena) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयैः (kāṣṭhamayaiḥ)
काष्ठमयेभिः¹ (kāṣṭhamayebhiḥ¹)
dative काष्ठमयाय (kāṣṭhamayāya) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयेभ्यः (kāṣṭhamayebhyaḥ)
ablative काष्ठमयात् (kāṣṭhamayāt) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयेभ्यः (kāṣṭhamayebhyaḥ)
genitive काष्ठमयस्य (kāṣṭhamayasya) काष्ठमययोः (kāṣṭhamayayoḥ) काष्ठमयानाम् (kāṣṭhamayānām)
locative काष्ठमये (kāṣṭhamaye) काष्ठमययोः (kāṣṭhamayayoḥ) काष्ठमयेषु (kāṣṭhamayeṣu)
vocative काष्ठमय (kāṣṭhamaya) काष्ठमयौ (kāṣṭhamayau)
काष्ठमया¹ (kāṣṭhamayā¹)
काष्ठमयाः (kāṣṭhamayāḥ)
काष्ठमयासः¹ (kāṣṭhamayāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काष्ठमयी
singular dual plural
nominative काष्ठमयी (kāṣṭhamayī) काष्ठमय्यौ (kāṣṭhamayyau)
काष्ठमयी¹ (kāṣṭhamayī¹)
काष्ठमय्यः (kāṣṭhamayyaḥ)
काष्ठमयीः¹ (kāṣṭhamayīḥ¹)
accusative काष्ठमयीम् (kāṣṭhamayīm) काष्ठमय्यौ (kāṣṭhamayyau)
काष्ठमयी¹ (kāṣṭhamayī¹)
काष्ठमयीः (kāṣṭhamayīḥ)
instrumental काष्ठमय्या (kāṣṭhamayyā) काष्ठमयीभ्याम् (kāṣṭhamayībhyām) काष्ठमयीभिः (kāṣṭhamayībhiḥ)
dative काष्ठमय्यै (kāṣṭhamayyai) काष्ठमयीभ्याम् (kāṣṭhamayībhyām) काष्ठमयीभ्यः (kāṣṭhamayībhyaḥ)
ablative काष्ठमय्याः (kāṣṭhamayyāḥ)
काष्ठमय्यै² (kāṣṭhamayyai²)
काष्ठमयीभ्याम् (kāṣṭhamayībhyām) काष्ठमयीभ्यः (kāṣṭhamayībhyaḥ)
genitive काष्ठमय्याः (kāṣṭhamayyāḥ)
काष्ठमय्यै² (kāṣṭhamayyai²)
काष्ठमय्योः (kāṣṭhamayyoḥ) काष्ठमयीनाम् (kāṣṭhamayīnām)
locative काष्ठमय्याम् (kāṣṭhamayyām) काष्ठमय्योः (kāṣṭhamayyoḥ) काष्ठमयीषु (kāṣṭhamayīṣu)
vocative काष्ठमयि (kāṣṭhamayi) काष्ठमय्यौ (kāṣṭhamayyau)
काष्ठमयी¹ (kāṣṭhamayī¹)
काष्ठमय्यः (kāṣṭhamayyaḥ)
काष्ठमयीः¹ (kāṣṭhamayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काष्ठमय
singular dual plural
nominative काष्ठमयम् (kāṣṭhamayam) काष्ठमये (kāṣṭhamaye) काष्ठमयानि (kāṣṭhamayāni)
काष्ठमया¹ (kāṣṭhamayā¹)
accusative काष्ठमयम् (kāṣṭhamayam) काष्ठमये (kāṣṭhamaye) काष्ठमयानि (kāṣṭhamayāni)
काष्ठमया¹ (kāṣṭhamayā¹)
instrumental काष्ठमयेन (kāṣṭhamayena) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयैः (kāṣṭhamayaiḥ)
काष्ठमयेभिः¹ (kāṣṭhamayebhiḥ¹)
dative काष्ठमयाय (kāṣṭhamayāya) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयेभ्यः (kāṣṭhamayebhyaḥ)
ablative काष्ठमयात् (kāṣṭhamayāt) काष्ठमयाभ्याम् (kāṣṭhamayābhyām) काष्ठमयेभ्यः (kāṣṭhamayebhyaḥ)
genitive काष्ठमयस्य (kāṣṭhamayasya) काष्ठमययोः (kāṣṭhamayayoḥ) काष्ठमयानाम् (kāṣṭhamayānām)
locative काष्ठमये (kāṣṭhamaye) काष्ठमययोः (kāṣṭhamayayoḥ) काष्ठमयेषु (kāṣṭhamayeṣu)
vocative काष्ठमय (kāṣṭhamaya) काष्ठमये (kāṣṭhamaye) काष्ठमयानि (kāṣṭhamayāni)
काष्ठमया¹ (kāṣṭhamayā¹)
  • ¹Vedic

References