किम्पुरुष

Sanskrit

Alternative scripts

Etymology

From किम् (kim) +‎ पुरुष (púruṣa).

Pronunciation

Noun

किम्पुरुष • (kimpúruṣa) stemm

  1. a mongrel being (according to the brāhmaṇas an evil being similar to man)
  2. (Late Sanskrit) a kiṃnara, though sometimes applied to other beings in which the figure of a man and that of an animal are combined

Declension

Masculine a-stem declension of किम्पुरुष
singular dual plural
nominative किम्पुरुषः (kimpúruṣaḥ) किम्पुरुषौ (kimpúruṣau)
किम्पुरुषा¹ (kimpúruṣā¹)
किम्पुरुषाः (kimpúruṣāḥ)
किम्पुरुषासः¹ (kimpúruṣāsaḥ¹)
accusative किम्पुरुषम् (kimpúruṣam) किम्पुरुषौ (kimpúruṣau)
किम्पुरुषा¹ (kimpúruṣā¹)
किम्पुरुषान् (kimpúruṣān)
instrumental किम्पुरुषेण (kimpúruṣeṇa) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषैः (kimpúruṣaiḥ)
किम्पुरुषेभिः¹ (kimpúruṣebhiḥ¹)
dative किम्पुरुषाय (kimpúruṣāya) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषेभ्यः (kimpúruṣebhyaḥ)
ablative किम्पुरुषात् (kimpúruṣāt) किम्पुरुषाभ्याम् (kimpúruṣābhyām) किम्पुरुषेभ्यः (kimpúruṣebhyaḥ)
genitive किम्पुरुषस्य (kimpúruṣasya) किम्पुरुषयोः (kimpúruṣayoḥ) किम्पुरुषाणाम् (kimpúruṣāṇām)
locative किम्पुरुषे (kimpúruṣe) किम्पुरुषयोः (kimpúruṣayoḥ) किम्पुरुषेषु (kimpúruṣeṣu)
vocative किम्पुरुष (kímpuruṣa) किम्पुरुषौ (kímpuruṣau)
किम्पुरुषा¹ (kímpuruṣā¹)
किम्पुरुषाः (kímpuruṣāḥ)
किम्पुरुषासः¹ (kímpuruṣāsaḥ¹)
  • ¹Vedic

References