कुख्याति

Hindi

Etymology

Borrowed from Sanskrit कुख्याति (kukhyāti).

Pronunciation

  • (Delhi) IPA(key): /kʊkʰ.jɑː.t̪iː/, [kʊkʰ.jäː.t̪iː]

Noun

कुख्याति • (kukhyātif

  1. infamy, ill-repute, notoriety
    Synonym: बदनामी (badnāmī)

Declension

Declension of कुख्याति (fem i-stem)
singular plural
direct कुख्याति
kukhyāti
कुख्यातियाँ
kukhyātiyā̃
oblique कुख्याति
kukhyāti
कुख्यातियों
kukhyātiyõ
vocative कुख्याति
kukhyāti
कुख्यातियो
kukhyātiyo

Derived terms

References

Sanskrit

Etymology

From कु- (ku-, bad) +‎ ख्याति (khyāti, renown, repute).

Pronunciation

Noun

कुख्याति • (kukhyāti) stemf

  1. ill-repute, infamy

Declension

Feminine i-stem declension of कुख्याति
singular dual plural
nominative कुख्यातिः (kukhyātiḥ) कुख्याती (kukhyātī) कुख्यातयः (kukhyātayaḥ)
accusative कुख्यातिम् (kukhyātim) कुख्याती (kukhyātī) कुख्यातीः (kukhyātīḥ)
instrumental कुख्यात्या (kukhyātyā)
कुख्याती¹ (kukhyātī¹)
कुख्यातिभ्याम् (kukhyātibhyām) कुख्यातिभिः (kukhyātibhiḥ)
dative कुख्यातये (kukhyātaye)
कुख्यात्यै² (kukhyātyai²)
कुख्याती¹ (kukhyātī¹)
कुख्यातिभ्याम् (kukhyātibhyām) कुख्यातिभ्यः (kukhyātibhyaḥ)
ablative कुख्यातेः (kukhyāteḥ)
कुख्यात्याः² (kukhyātyāḥ²)
कुख्यात्यै³ (kukhyātyai³)
कुख्यातिभ्याम् (kukhyātibhyām) कुख्यातिभ्यः (kukhyātibhyaḥ)
genitive कुख्यातेः (kukhyāteḥ)
कुख्यात्याः² (kukhyātyāḥ²)
कुख्यात्यै³ (kukhyātyai³)
कुख्यात्योः (kukhyātyoḥ) कुख्यातीनाम् (kukhyātīnām)
locative कुख्यातौ (kukhyātau)
कुख्यात्याम्² (kukhyātyām²)
कुख्याता¹ (kukhyātā¹)
कुख्यात्योः (kukhyātyoḥ) कुख्यातिषु (kukhyātiṣu)
vocative कुख्याते (kukhyāte) कुख्याती (kukhyātī) कुख्यातयः (kukhyātayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References