कुज

Sanskrit

Alternative scripts

Etymology

Compound of कु (ku, the earth) +‎ (ja, born or descended from, produced or caused by; a son of).

Pronunciation

Noun

कुज • (kuja) stemm

  1. "born from the earth", i.e. a tree
  2. "the son of the earth", name of the planet Mars
    Synonyms: see Thesaurus:मङ्गल
  3. name of the दैत्य नरक (daitya naraka) (conquered by Krishna)

Declension

Masculine a-stem declension of कुज
singular dual plural
nominative कुजः (kujaḥ) कुजौ (kujau)
कुजा¹ (kujā¹)
कुजाः (kujāḥ)
कुजासः¹ (kujāsaḥ¹)
accusative कुजम् (kujam) कुजौ (kujau)
कुजा¹ (kujā¹)
कुजान् (kujān)
instrumental कुजेन (kujena) कुजाभ्याम् (kujābhyām) कुजैः (kujaiḥ)
कुजेभिः¹ (kujebhiḥ¹)
dative कुजाय (kujāya) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
ablative कुजात् (kujāt) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
genitive कुजस्य (kujasya) कुजयोः (kujayoḥ) कुजानाम् (kujānām)
locative कुजे (kuje) कुजयोः (kujayoḥ) कुजेषु (kujeṣu)
vocative कुज (kuja) कुजौ (kujau)
कुजा¹ (kujā¹)
कुजाः (kujāḥ)
कुजासः¹ (kujāsaḥ¹)
  • ¹Vedic

Noun

कुज • (kuja) stemn

  1. the horizon

Declension

Neuter a-stem declension of कुज
singular dual plural
nominative कुजम् (kujam) कुजे (kuje) कुजानि (kujāni)
कुजा¹ (kujā¹)
accusative कुजम् (kujam) कुजे (kuje) कुजानि (kujāni)
कुजा¹ (kujā¹)
instrumental कुजेन (kujena) कुजाभ्याम् (kujābhyām) कुजैः (kujaiḥ)
कुजेभिः¹ (kujebhiḥ¹)
dative कुजाय (kujāya) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
ablative कुजात् (kujāt) कुजाभ्याम् (kujābhyām) कुजेभ्यः (kujebhyaḥ)
genitive कुजस्य (kujasya) कुजयोः (kujayoḥ) कुजानाम् (kujānām)
locative कुजे (kuje) कुजयोः (kujayoḥ) कुजेषु (kujeṣu)
vocative कुज (kuja) कुजे (kuje) कुजानि (kujāni)
कुजा¹ (kujā¹)
  • ¹Vedic

References