कुटुम्बक

Sanskrit

Alternative scripts

Etymology

Compound of कुटुम्ब (kuṭumba) +‎ -क (-ka).

Pronunciation

Noun

कुटुम्बक • (kuṭumbaka) stemn

  1. a household, family
    वसुधैव कुटुम्बकम्vasudhaiva kuṭumbakamthe whole world is a family
  2. the duties and cares of a householder

Declension

Neuter a-stem declension of कुटुम्बक
singular dual plural
nominative कुटुम्बकम् (kuṭumbakam) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)
accusative कुटुम्बकम् (kuṭumbakam) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)
instrumental कुटुम्बकेन (kuṭumbakena) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकैः (kuṭumbakaiḥ)
dative कुटुम्बकाय (kuṭumbakāya) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकेभ्यः (kuṭumbakebhyaḥ)
ablative कुटुम्बकात् (kuṭumbakāt) कुटुम्बकाभ्याम् (kuṭumbakābhyām) कुटुम्बकेभ्यः (kuṭumbakebhyaḥ)
genitive कुटुम्बकस्य (kuṭumbakasya) कुटुम्बकयोः (kuṭumbakayoḥ) कुटुम्बकानाम् (kuṭumbakānām)
locative कुटुम्बके (kuṭumbake) कुटुम्बकयोः (kuṭumbakayoḥ) कुटुम्बकेषु (kuṭumbakeṣu)
vocative कुटुम्बक (kuṭumbaka) कुटुम्बके (kuṭumbake) कुटुम्बकानि (kuṭumbakāni)

References