कुन्ती

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Proper noun

कुन्ती • (kuntī) stemf

  1. (Hinduism) Kunti, daughter of Shurasena, adopted by Kuntibhoja, sister of Vasudeva, wife of Pandu, mother of Karna, Yudhishthira, Bhima and Arjuna.
  2. the plant Boswellia thurifera L.

Declension

Feminine ī-stem declension of कुन्ती
singular dual plural
nominative कुन्ती (kuntī) कुन्त्यौ (kuntyau)
कुन्ती¹ (kuntī¹)
कुन्त्यः (kuntyaḥ)
कुन्तीः¹ (kuntīḥ¹)
accusative कुन्तीम् (kuntīm) कुन्त्यौ (kuntyau)
कुन्ती¹ (kuntī¹)
कुन्तीः (kuntīḥ)
instrumental कुन्त्या (kuntyā) कुन्तीभ्याम् (kuntībhyām) कुन्तीभिः (kuntībhiḥ)
dative कुन्त्यै (kuntyai) कुन्तीभ्याम् (kuntībhyām) कुन्तीभ्यः (kuntībhyaḥ)
ablative कुन्त्याः (kuntyāḥ)
कुन्त्यै² (kuntyai²)
कुन्तीभ्याम् (kuntībhyām) कुन्तीभ्यः (kuntībhyaḥ)
genitive कुन्त्याः (kuntyāḥ)
कुन्त्यै² (kuntyai²)
कुन्त्योः (kuntyoḥ) कुन्तीनाम् (kuntīnām)
locative कुन्त्याम् (kuntyām) कुन्त्योः (kuntyoḥ) कुन्तीषु (kuntīṣu)
vocative कुन्ति (kunti) कुन्त्यौ (kuntyau)
कुन्ती¹ (kuntī¹)
कुन्त्यः (kuntyaḥ)
कुन्तीः¹ (kuntīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

  • कौन्तेय (kaunteya)

Descendants

  • English: Kunti
  • Telugu: కుంతి (kunti)