कान्त

Sanskrit

Alternative scripts

Etymology

Vṛddhi grade of कम् (kam, to wish) +‎ -त (-ta). Compare कामयते (kāmayate, wishes, desires).

Pronunciation

Adjective

कान्त • (kānta) stem

  1. desired
  2. loved
  3. dear
  4. pleasing
  5. agreeable
  6. lovely
  7. beautiful

Declension

Masculine a-stem declension of कान्त
singular dual plural
nominative कान्तः (kāntaḥ) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्ताः (kāntāḥ)
कान्तासः¹ (kāntāsaḥ¹)
accusative कान्तम् (kāntam) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्तान् (kāntān)
instrumental कान्तेन (kāntena) कान्ताभ्याम् (kāntābhyām) कान्तैः (kāntaiḥ)
कान्तेभिः¹ (kāntebhiḥ¹)
dative कान्ताय (kāntāya) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
ablative कान्तात् (kāntāt) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
genitive कान्तस्य (kāntasya) कान्तयोः (kāntayoḥ) कान्तानाम् (kāntānām)
locative कान्ते (kānte) कान्तयोः (kāntayoḥ) कान्तेषु (kānteṣu)
vocative कान्त (kānta) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्ताः (kāntāḥ)
कान्तासः¹ (kāntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कान्ता
singular dual plural
nominative कान्ता (kāntā) कान्ते (kānte) कान्ताः (kāntāḥ)
accusative कान्ताम् (kāntām) कान्ते (kānte) कान्ताः (kāntāḥ)
instrumental कान्तया (kāntayā)
कान्ता¹ (kāntā¹)
कान्ताभ्याम् (kāntābhyām) कान्ताभिः (kāntābhiḥ)
dative कान्तायै (kāntāyai) कान्ताभ्याम् (kāntābhyām) कान्ताभ्यः (kāntābhyaḥ)
ablative कान्तायाः (kāntāyāḥ)
कान्तायै² (kāntāyai²)
कान्ताभ्याम् (kāntābhyām) कान्ताभ्यः (kāntābhyaḥ)
genitive कान्तायाः (kāntāyāḥ)
कान्तायै² (kāntāyai²)
कान्तयोः (kāntayoḥ) कान्तानाम् (kāntānām)
locative कान्तायाम् (kāntāyām) कान्तयोः (kāntayoḥ) कान्तासु (kāntāsu)
vocative कान्ते (kānte) कान्ते (kānte) कान्ताः (kāntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्त
singular dual plural
nominative कान्तम् (kāntam) कान्ते (kānte) कान्तानि (kāntāni)
कान्ता¹ (kāntā¹)
accusative कान्तम् (kāntam) कान्ते (kānte) कान्तानि (kāntāni)
कान्ता¹ (kāntā¹)
instrumental कान्तेन (kāntena) कान्ताभ्याम् (kāntābhyām) कान्तैः (kāntaiḥ)
कान्तेभिः¹ (kāntebhiḥ¹)
dative कान्ताय (kāntāya) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
ablative कान्तात् (kāntāt) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
genitive कान्तस्य (kāntasya) कान्तयोः (kāntayoḥ) कान्तानाम् (kāntānām)
locative कान्ते (kānte) कान्तयोः (kāntayoḥ) कान्तेषु (kānteṣu)
vocative कान्त (kānta) कान्ते (kānte) कान्तानि (kāntāni)
कान्ता¹ (kāntā¹)
  • ¹Vedic

Noun

कान्त • (kānta) stemm

  1. any one beloved, lover, husband
  2. the Moon
  3. the spring
  4. iron
  5. stone
  6. charming wife
  7. the earth

Declension

Masculine a-stem declension of कान्त
singular dual plural
nominative कान्तः (kāntaḥ) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्ताः (kāntāḥ)
कान्तासः¹ (kāntāsaḥ¹)
accusative कान्तम् (kāntam) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्तान् (kāntān)
instrumental कान्तेन (kāntena) कान्ताभ्याम् (kāntābhyām) कान्तैः (kāntaiḥ)
कान्तेभिः¹ (kāntebhiḥ¹)
dative कान्ताय (kāntāya) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
ablative कान्तात् (kāntāt) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
genitive कान्तस्य (kāntasya) कान्तयोः (kāntayoḥ) कान्तानाम् (kāntānām)
locative कान्ते (kānte) कान्तयोः (kāntayoḥ) कान्तेषु (kānteṣu)
vocative कान्त (kānta) कान्तौ (kāntau)
कान्ता¹ (kāntā¹)
कान्ताः (kāntāḥ)
कान्तासः¹ (kāntāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: कंत (kaṃta)
  • Prakrit: कंत (kaṃta)
    • Apabhramsa: कंत (kaṃta) (see there for further descendants)
  • Hindi: कांत (kānt), कांता (kāntā) (learned)
  • Malay: kanta
    • > Indonesian: kanta (inherited)

References

  • Monier-Williams Sanskrit-English Dictionary, page 252