कुपित

See also: कपोत

Pali

Alternative forms

Adjective

कुपित

  1. Devanagari script form of kupita (angry)

Declension

Sanskrit

Alternative scripts

Pronunciation

Adjective

कुपित • (kupita) stem

  1. irritated; angry
  2. incensed; provoked; offended
  3. wrathful

Declension

Masculine a-stem declension of कुपित
singular dual plural
nominative कुपितः (kupitaḥ) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपिताः (kupitāḥ)
कुपितासः¹ (kupitāsaḥ¹)
accusative कुपितम् (kupitam) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपितान् (kupitān)
instrumental कुपितेन (kupitena) कुपिताभ्याम् (kupitābhyām) कुपितैः (kupitaiḥ)
कुपितेभिः¹ (kupitebhiḥ¹)
dative कुपिताय (kupitāya) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
ablative कुपितात् (kupitāt) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
genitive कुपितस्य (kupitasya) कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपिते (kupite) कुपितयोः (kupitayoḥ) कुपितेषु (kupiteṣu)
vocative कुपित (kupita) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपिताः (kupitāḥ)
कुपितासः¹ (kupitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कुपिता
singular dual plural
nominative कुपिता (kupitā) कुपिते (kupite) कुपिताः (kupitāḥ)
accusative कुपिताम् (kupitām) कुपिते (kupite) कुपिताः (kupitāḥ)
instrumental कुपितया (kupitayā)
कुपिता¹ (kupitā¹)
कुपिताभ्याम् (kupitābhyām) कुपिताभिः (kupitābhiḥ)
dative कुपितायै (kupitāyai) कुपिताभ्याम् (kupitābhyām) कुपिताभ्यः (kupitābhyaḥ)
ablative कुपितायाः (kupitāyāḥ)
कुपितायै² (kupitāyai²)
कुपिताभ्याम् (kupitābhyām) कुपिताभ्यः (kupitābhyaḥ)
genitive कुपितायाः (kupitāyāḥ)
कुपितायै² (kupitāyai²)
कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपितायाम् (kupitāyām) कुपितयोः (kupitayoḥ) कुपितासु (kupitāsu)
vocative कुपिते (kupite) कुपिते (kupite) कुपिताः (kupitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुपित
singular dual plural
nominative कुपितम् (kupitam) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
accusative कुपितम् (kupitam) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
instrumental कुपितेन (kupitena) कुपिताभ्याम् (kupitābhyām) कुपितैः (kupitaiḥ)
कुपितेभिः¹ (kupitebhiḥ¹)
dative कुपिताय (kupitāya) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
ablative कुपितात् (kupitāt) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
genitive कुपितस्य (kupitasya) कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपिते (kupite) कुपितयोः (kupitayoḥ) कुपितेषु (kupiteṣu)
vocative कुपित (kupita) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
  • ¹Vedic

Synonyms

Descendants

  • Pali: kupita
  • Telugu: కుపితము (kupitamu)

References