क्रुद्ध

Hindi

Etymology

Borrowed from Sanskrit क्रुद्ध (kruddha).

Pronunciation

  • (Delhi) IPA(key): /kɾʊd̪d̪ʱ/, [kɾʊd̪(ː)ʱ]

Adjective

क्रुद्ध • (kruddh) (indeclinable, Urdu spelling کردھ)

  1. angry, furious
    Synonym: ग़ुस्सा (ġussā)
    वह क्रुद्ध होके चिल्लाने लगा।
    vah kruddh hoke cillāne lagā.
    He became angry and started to shout.

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *krudᶻdʰás, from the root *krawdʰ- (to be angry). See क्रुध्यति (krudhyati) for cognates.

Pronunciation

Adjective

क्रुद्ध • (kruddhá) stem

  1. irritated, provoked, angry (with locative, dative or genitive or with उपरि (upari) or प्रति (prati))
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.15.3:
      अं॒हो॒युव॑स् त॒न्व॑स् तन्वते॒ वि वयो॑ म॒हद् दु॒ष्टरं॑ पू॒र्व्याय॑ ।
      स सं॒वतो॒ नव॑जातस् तुतुर्यात् सिं॒हं न क्रु॒द्धम् अ॒भितः॒ परि॑ ष्ठुः ॥
      aṃhoyúvas tanvàs tanvate ví váyo mahád duṣṭáraṃ pūrvyā́ya.
      sá saṃváto návajātas tuturyāt siṃháṃ ná kruddhám abhítaḥ pári ṣṭhuḥ.
      Averting woe, they labour hard to bring him, the ancient, plenteous food as power resistless.
      May he (Agni), born newly, conquer his assailants: round him they stand as round an angry lion.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of क्रुद्ध
singular dual plural
nominative क्रुद्धः (kruddháḥ) क्रुद्धौ (kruddhaú)
क्रुद्धा¹ (kruddhā́¹)
क्रुद्धाः (kruddhā́ḥ)
क्रुद्धासः¹ (kruddhā́saḥ¹)
accusative क्रुद्धम् (kruddhám) क्रुद्धौ (kruddhaú)
क्रुद्धा¹ (kruddhā́¹)
क्रुद्धान् (kruddhā́n)
instrumental क्रुद्धेन (kruddhéna) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धैः (kruddhaíḥ)
क्रुद्धेभिः¹ (kruddhébhiḥ¹)
dative क्रुद्धाय (kruddhā́ya) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धेभ्यः (kruddhébhyaḥ)
ablative क्रुद्धात् (kruddhā́t) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धेभ्यः (kruddhébhyaḥ)
genitive क्रुद्धस्य (kruddhásya) क्रुद्धयोः (kruddháyoḥ) क्रुद्धानाम् (kruddhā́nām)
locative क्रुद्धे (kruddhé) क्रुद्धयोः (kruddháyoḥ) क्रुद्धेषु (kruddhéṣu)
vocative क्रुद्ध (krúddha) क्रुद्धौ (krúddhau)
क्रुद्धा¹ (krúddhā¹)
क्रुद्धाः (krúddhāḥ)
क्रुद्धासः¹ (krúddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्रुद्धा
singular dual plural
nominative क्रुद्धा (kruddhā́) क्रुद्धे (kruddhé) क्रुद्धाः (kruddhā́ḥ)
accusative क्रुद्धाम् (kruddhā́m) क्रुद्धे (kruddhé) क्रुद्धाः (kruddhā́ḥ)
instrumental क्रुद्धया (kruddháyā)
क्रुद्धा¹ (kruddhā́¹)
क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धाभिः (kruddhā́bhiḥ)
dative क्रुद्धायै (kruddhā́yai) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धाभ्यः (kruddhā́bhyaḥ)
ablative क्रुद्धायाः (kruddhā́yāḥ)
क्रुद्धायै² (kruddhā́yai²)
क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धाभ्यः (kruddhā́bhyaḥ)
genitive क्रुद्धायाः (kruddhā́yāḥ)
क्रुद्धायै² (kruddhā́yai²)
क्रुद्धयोः (kruddháyoḥ) क्रुद्धानाम् (kruddhā́nām)
locative क्रुद्धायाम् (kruddhā́yām) क्रुद्धयोः (kruddháyoḥ) क्रुद्धासु (kruddhā́su)
vocative क्रुद्धे (krúddhe) क्रुद्धे (krúddhe) क्रुद्धाः (krúddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रुद्ध
singular dual plural
nominative क्रुद्धम् (kruddhám) क्रुद्धे (kruddhé) क्रुद्धानि (kruddhā́ni)
क्रुद्धा¹ (kruddhā́¹)
accusative क्रुद्धम् (kruddhám) क्रुद्धे (kruddhé) क्रुद्धानि (kruddhā́ni)
क्रुद्धा¹ (kruddhā́¹)
instrumental क्रुद्धेन (kruddhéna) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धैः (kruddhaíḥ)
क्रुद्धेभिः¹ (kruddhébhiḥ¹)
dative क्रुद्धाय (kruddhā́ya) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धेभ्यः (kruddhébhyaḥ)
ablative क्रुद्धात् (kruddhā́t) क्रुद्धाभ्याम् (kruddhā́bhyām) क्रुद्धेभ्यः (kruddhébhyaḥ)
genitive क्रुद्धस्य (kruddhásya) क्रुद्धयोः (kruddháyoḥ) क्रुद्धानाम् (kruddhā́nām)
locative क्रुद्धे (kruddhé) क्रुद्धयोः (kruddháyoḥ) क्रुद्धेषु (kruddhéṣu)
vocative क्रुद्ध (krúddha) क्रुद्धे (krúddhe) क्रुद्धानि (krúddhāni)
क्रुद्धा¹ (krúddhā¹)
  • ¹Vedic

Descendants

  • Pali: kuddha
  • Prakrit: 𑀓𑀼𑀤𑁆𑀥 (kuddha)

References