कुम्बीर

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कुम्बीर • (kumbīra) stemm

  1. crocodile
    Synonym: घण्टिक (ghaṇṭika)

Declension

Masculine a-stem declension of कुम्बीर
singular dual plural
nominative कुम्बीरः (kumbīraḥ) कुम्बीरौ (kumbīrau)
कुम्बीरा¹ (kumbīrā¹)
कुम्बीराः (kumbīrāḥ)
कुम्बीरासः¹ (kumbīrāsaḥ¹)
accusative कुम्बीरम् (kumbīram) कुम्बीरौ (kumbīrau)
कुम्बीरा¹ (kumbīrā¹)
कुम्बीरान् (kumbīrān)
instrumental कुम्बीरेण (kumbīreṇa) कुम्बीराभ्याम् (kumbīrābhyām) कुम्बीरैः (kumbīraiḥ)
कुम्बीरेभिः¹ (kumbīrebhiḥ¹)
dative कुम्बीराय (kumbīrāya) कुम्बीराभ्याम् (kumbīrābhyām) कुम्बीरेभ्यः (kumbīrebhyaḥ)
ablative कुम्बीरात् (kumbīrāt) कुम्बीराभ्याम् (kumbīrābhyām) कुम्बीरेभ्यः (kumbīrebhyaḥ)
genitive कुम्बीरस्य (kumbīrasya) कुम्बीरयोः (kumbīrayoḥ) कुम्बीराणाम् (kumbīrāṇām)
locative कुम्बीरे (kumbīre) कुम्बीरयोः (kumbīrayoḥ) कुम्बीरेषु (kumbīreṣu)
vocative कुम्बीर (kumbīra) कुम्बीरौ (kumbīrau)
कुम्बीरा¹ (kumbīrā¹)
कुम्बीराः (kumbīrāḥ)
कुम्बीरासः¹ (kumbīrāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: kumbhīla
    • Lao: ກຸມພີ (kum phī)
    • Mon: ကုမ္ဘိလ (kumbhila)
  • Prakrit: 𑀓𑀼𑀁𑀪𑀻𑀮 (kuṃbhīla)

References