घण्टिक

Sanskrit

Etymology

    Derived from घण्ट (ghaṇṭa)

    Pronunciation

    Noun

    घण्टिक • (ghaṇṭika) stemm

    1. crocodile, gharial
      Synonym: कुम्बीर (kumbīra)

    Declension

    Masculine a-stem declension of घण्टिक
    singular dual plural
    nominative घण्टिकः (ghaṇṭikaḥ) घण्टिकौ (ghaṇṭikau)
    घण्टिका¹ (ghaṇṭikā¹)
    घण्टिकाः (ghaṇṭikāḥ)
    घण्टिकासः¹ (ghaṇṭikāsaḥ¹)
    accusative घण्टिकम् (ghaṇṭikam) घण्टिकौ (ghaṇṭikau)
    घण्टिका¹ (ghaṇṭikā¹)
    घण्टिकान् (ghaṇṭikān)
    instrumental घण्टिकेन (ghaṇṭikena) घण्टिकाभ्याम् (ghaṇṭikābhyām) घण्टिकैः (ghaṇṭikaiḥ)
    घण्टिकेभिः¹ (ghaṇṭikebhiḥ¹)
    dative घण्टिकाय (ghaṇṭikāya) घण्टिकाभ्याम् (ghaṇṭikābhyām) घण्टिकेभ्यः (ghaṇṭikebhyaḥ)
    ablative घण्टिकात् (ghaṇṭikāt) घण्टिकाभ्याम् (ghaṇṭikābhyām) घण्टिकेभ्यः (ghaṇṭikebhyaḥ)
    genitive घण्टिकस्य (ghaṇṭikasya) घण्टिकयोः (ghaṇṭikayoḥ) घण्टिकानाम् (ghaṇṭikānām)
    locative घण्टिके (ghaṇṭike) घण्टिकयोः (ghaṇṭikayoḥ) घण्टिकेषु (ghaṇṭikeṣu)
    vocative घण्टिक (ghaṇṭika) घण्टिकौ (ghaṇṭikau)
    घण्टिका¹ (ghaṇṭikā¹)
    घण्टिकाः (ghaṇṭikāḥ)
    घण्टिकासः¹ (ghaṇṭikāsaḥ¹)
    • ¹Vedic

    Descendants

    • Central:
      • Hindustani: ghaṛyāl, ghariār
        • Hindi: घड़्याल, घड़्यार
        • Urdu: گھَڑْیَال, گھَڑْیَار
    • Eastern:
      • Assamese: ঘঁৰিয়াল (ghõrial), ঘঁড়িয়াল (ghõrial)
      • Bengali: ঘড়িয়াল (ghoṛiẏal)
      • Odia: ଘଡ଼ିଆଳ (ghaṛiāḷa)
    • Southern:
      • Sindhi: ghaṛyālu
        Arabic script: گھَڙيَالُ
        Devanagari script: घर्यालु

    References