कुम्भकार

Hindi

Pronunciation

  • (Delhi) IPA(key): /kʊmbʱ.kɑːɾ/, [kʊ̃mbʱ.käːɾ]

Noun

कुम्भकार • (kumbhkārm

  1. alternative form of कुंभकार (kumbhkār)

Declension

Declension of कुम्भकार (masc cons-stem)
singular plural
direct कुम्भकार
kumbhkār
कुम्भकार
kumbhkār
oblique कुम्भकार
kumbhkār
कुम्भकारों
kumbhkārõ
vocative कुम्भकार
kumbhkār
कुम्भकारो
kumbhkāro

Pali

Alternative forms

Noun

कुम्भकार m

  1. Devanagari script form of kumbhakāra

Declension

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of कुम्भ (kumbhá, pot) +‎ कार (kāra, maker, doer).

Pronunciation

Noun

कुम्भकार • (kumbhakāra) stemm (Classical Sanskrit)

  1. potter
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 1.9.13:
      मृद्दण्डचक्रसूत्राद्याः कुम्भकाराद्ऋते यथा ।
      नावहन्ति गुणं वैद्यादृते पादत्रयं तथा ॥
      mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā.
      nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā.
      As the clay, baton, thread and wheel are of no use without a potter, so are the three pādas [medicine, attendant, and patient] without a physician.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
      मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः ।
      सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥
      मायूरकाः क्राकचिका रोचकाः वेधकास्तथा ।
      दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥
      सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।
      स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा ॥
      रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
      शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ॥
      maṇikārāśca ye kecitkumbhakārāśca śobhanāḥ.
      sūtrakarmakṛtaścaiva ye ca śastropajīvinaḥ.
      māyūrakāḥ krākacikā rocakāḥ vedhakāstathā.
      dantakārāḥ sudhākārāstathā gandhopajīvinaḥ.
      suvarṇakārāḥ prakhyātāstathā kambaladhāvakāḥ.
      snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikāstathā.
      rajakāstunnavāyāśca grāmaghoṣamahattarāḥ.
      śailūṣāśca saha strībhiryayuḥ kaivartakāstathā.
      All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

Declension

Masculine a-stem declension of कुम्भकार
singular dual plural
nominative कुम्भकारः (kumbhakāraḥ) कुम्भकारौ (kumbhakārau) कुम्भकाराः (kumbhakārāḥ)
accusative कुम्भकारम् (kumbhakāram) कुम्भकारौ (kumbhakārau) कुम्भकारान् (kumbhakārān)
instrumental कुम्भकारेण (kumbhakāreṇa) कुम्भकाराभ्याम् (kumbhakārābhyām) कुम्भकारैः (kumbhakāraiḥ)
dative कुम्भकाराय (kumbhakārāya) कुम्भकाराभ्याम् (kumbhakārābhyām) कुम्भकारेभ्यः (kumbhakārebhyaḥ)
ablative कुम्भकारात् (kumbhakārāt) कुम्भकाराभ्याम् (kumbhakārābhyām) कुम्भकारेभ्यः (kumbhakārebhyaḥ)
genitive कुम्भकारस्य (kumbhakārasya) कुम्भकारयोः (kumbhakārayoḥ) कुम्भकाराणाम् (kumbhakārāṇām)
locative कुम्भकारे (kumbhakāre) कुम्भकारयोः (kumbhakārayoḥ) कुम्भकारेषु (kumbhakāreṣu)
vocative कुम्भकार (kumbhakāra) कुम्भकारौ (kumbhakārau) कुम्भकाराः (kumbhakārāḥ)

Descendants

  • Pali: kumbhakāra
  • Prakrit: 𑀓𑀼𑀁𑀪𑀆𑀭 (kuṃbhaāra) (see there for further descendants)

Further reading