कुर्कुट

Sanskrit

Alternative scripts

Pronunciation

Noun

कुर्कुट • (kurkuṭa) stemm (Classical Sanskrit)

  1. alternative form of कुक्कुट (kukkuṭá)

Declension

Masculine a-stem declension of कुर्कुट
singular dual plural
nominative कुर्कुटः (kurkuṭaḥ) कुर्कुटौ (kurkuṭau) कुर्कुटाः (kurkuṭāḥ)
accusative कुर्कुटम् (kurkuṭam) कुर्कुटौ (kurkuṭau) कुर्कुटान् (kurkuṭān)
instrumental कुर्कुटेन (kurkuṭena) कुर्कुटाभ्याम् (kurkuṭābhyām) कुर्कुटैः (kurkuṭaiḥ)
dative कुर्कुटाय (kurkuṭāya) कुर्कुटाभ्याम् (kurkuṭābhyām) कुर्कुटेभ्यः (kurkuṭebhyaḥ)
ablative कुर्कुटात् (kurkuṭāt) कुर्कुटाभ्याम् (kurkuṭābhyām) कुर्कुटेभ्यः (kurkuṭebhyaḥ)
genitive कुर्कुटस्य (kurkuṭasya) कुर्कुटयोः (kurkuṭayoḥ) कुर्कुटानाम् (kurkuṭānām)
locative कुर्कुटे (kurkuṭe) कुर्कुटयोः (kurkuṭayoḥ) कुर्कुटेषु (kurkuṭeṣu)
vocative कुर्कुट (kurkuṭa) कुर्कुटौ (kurkuṭau) कुर्कुटाः (kurkuṭāḥ)

References