कुक्कुट

Hindi

Etymology

Learned borrowing from Sanskrit कुक्कुट (kukkuṭa).

Pronunciation

  • (Delhi) IPA(key): /kʊk.kʊʈ/, [kʊk̚.kʊʈ]

Noun

कुक्कुट • (kukkuṭm (feminine कुक्कुटी)

  1. cock, rooster, fowl
    Synonyms: मुर्ग़ा (murġā), कुकड़ा (kukṛā)
    • 2009, Shivaji Sawant, युगन्धर [yugandhar], Bhartiya Jnanpith, →ISBN, page 202:
      पश्चिम की ओर तो कुक्कुटों की लड़ाई के लिए एक विशिष्ट क्षेत्र रखा गया है।
      paścim kī or to kukkuṭõ kī laṛāī ke lie ek viśiṣṭ kṣetra rakhā gayā hai.
      Towards the west, a special area has been kept for cock-fights.

Declension

Declension of कुक्कुट (masc cons-stem)
singular plural
direct कुक्कुट
kukkuṭ
कुक्कुट
kukkuṭ
oblique कुक्कुट
kukkuṭ
कुक्कुटों
kukkuṭõ
vocative कुक्कुट
kukkuṭ
कुक्कुटो
kukkuṭo

Further reading

Pali

Alternative forms

Noun

कुक्कुट m

  1. Devanagari script form of kukkuṭa

Declension

Sanskrit

Alternative forms

Alternative scripts

Etymology

Onomatopoeic; compare कुक्कुभ (kukkubha).

Pronunciation

Noun

कुक्कुट • (kukkuṭá) stemm (feminine कुक्कुटी)

  1. cock, rooster
    Synonyms: ताम्रचूड (tāmracūḍa), चरणयोधिन् (caraṇayodhin), कृकवाकु (kṛkavāku), कुटरु (kuṭaru), चरणायुध (caraṇāyudha), प्रातर्णादिन् (prātarṇādin); see also Thesaurus:कुक्कुट
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 1.16.1:
      कुक्कुटोऽसि मधुजिह्व इषमूर्जमावद त्वया वयं संघातं संघातं जेष्म ।
      kukkuṭoʼsi madhujihva iṣamūrjamāvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma.
      You, cock, sweet-tongued, invoke strength and vigour [by your cackle]; by you, we win battles.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.11.13:
      ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा ।
      वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ॥
      dadarśa hariśārdūlo mayūrān kukkuṭāṃstathā.
      varāhavārdhrāṇasakān dadhisauvarcalāyutān.
      The best monkey saw the meat of peacocks, cocks, pigs and rhinos, mixed with curd and sochal salt.

Declension

Masculine a-stem declension of कुक्कुट
singular dual plural
nominative कुक्कुटः (kukkuṭáḥ) कुक्कुटौ (kukkuṭaú)
कुक्कुटा¹ (kukkuṭā́¹)
कुक्कुटाः (kukkuṭā́ḥ)
कुक्कुटासः¹ (kukkuṭā́saḥ¹)
accusative कुक्कुटम् (kukkuṭám) कुक्कुटौ (kukkuṭaú)
कुक्कुटा¹ (kukkuṭā́¹)
कुक्कुटान् (kukkuṭā́n)
instrumental कुक्कुटेन (kukkuṭéna) कुक्कुटाभ्याम् (kukkuṭā́bhyām) कुक्कुटैः (kukkuṭaíḥ)
कुक्कुटेभिः¹ (kukkuṭébhiḥ¹)
dative कुक्कुटाय (kukkuṭā́ya) कुक्कुटाभ्याम् (kukkuṭā́bhyām) कुक्कुटेभ्यः (kukkuṭébhyaḥ)
ablative कुक्कुटात् (kukkuṭā́t) कुक्कुटाभ्याम् (kukkuṭā́bhyām) कुक्कुटेभ्यः (kukkuṭébhyaḥ)
genitive कुक्कुटस्य (kukkuṭásya) कुक्कुटयोः (kukkuṭáyoḥ) कुक्कुटानाम् (kukkuṭā́nām)
locative कुक्कुटे (kukkuṭé) कुक्कुटयोः (kukkuṭáyoḥ) कुक्कुटेषु (kukkuṭéṣu)
vocative कुक्कुट (kúkkuṭa) कुक्कुटौ (kúkkuṭau)
कुक्कुटा¹ (kúkkuṭā¹)
कुक्कुटाः (kúkkuṭāḥ)
कुक्कुटासः¹ (kúkkuṭāsaḥ¹)
  • ¹Vedic

Descendants

  • Niya Prakrit: 𐨐𐨂𐨐𐨂𐨜 (kukuḍa)
  • Pali: kukkuṭa
  • Prakrit: 𑀓𑀼𑀓𑁆𑀓𑀼𑀟 (kukkuḍa) (see there for further descendants)
  • Hindi: कुक्कुट (kukkuṭ)
  • Telugu: కుక్కుటము (kukkuṭamu)

References