कुक्कुटी

Hindi

Etymology

Learned borrowing from Classical Sanskrit कुक्कुटी (kukkuṭī). By surface analysis, कुक्कुट (kukkuṭ) +‎ -ई ().

Pronunciation

  • (Delhi) IPA(key): /kʊk.kʊ.ʈiː/, [kʊk̚.kʊ.ʈiː]

Noun

कुक्कुटी • (kukkuṭīf

  1. female equivalent of कुक्कुट (kukkuṭ): hen (female chicken)
    Synonyms: मुर्ग़ी (murġī), कुकड़ी (kukṛī)
    • 1977, ज्ञानचंद जैन [jñāncand jain], निगंठ ज्ञातपुत्त: श्रमण भगवान महावीर की जीवनी [nigaṇṭh jñātputt: śramaṇ bhagvān mahāvīr kī jīvnī]‎[1], page 97:
      कुक्कुटी के अंडे के बराबर ३२ कौर का आहार पूर्ण आहार माना जाता था []
      kukkuṭī ke aṇḍe ke barābar 32 kaur kā āhār pūrṇ āhār mānā jātā thā []
      A meal of 32 mouthfuls of the size of a hen’s egg was considered a complete diet.

Declension

Declension of कुक्कुटी (fem ī-stem)
singular plural
direct कुक्कुटी
kukkuṭī
कुक्कुटियाँ
kukkuṭiyā̃
oblique कुक्कुटी
kukkuṭī
कुक्कुटियों
kukkuṭiyõ
vocative कुक्कुटी
kukkuṭī
कुक्कुटियो
kukkuṭiyo

Further reading

Sanskrit

Alternative scripts

Etymology

From कुक्कुट (kukkuṭa) +‎ -ई ().

Pronunciation

Noun

कुक्कुटी • (kukkuṭī) stemf (Classical Sanskrit)

  1. female equivalent of कुक्कुट (kukkuṭa): hen (female chicken)
    • 550 CE, Varāhamihira, Bṛhat Saṃhitā
    • 2004, Bhāratī - Volume 55[2], Saṃskrṛtapracārapariṣad Rājasthānam, page 11:
      मार्जारी कुक्कुट्या उपरि आक्रमितुमुद्यतैवासीत् तदैव कुक्कुटोऽवदत्- मातृभगिनि समा त्वं, मम कथनं शृणु- अधुना त्वमेनां त्यज।
      mārjārī kukkuṭyā upari ākramitumudyataivāsīt tadaiva kukkuṭoʼvadat- mātṛbhagini samā tvaṃ, mama kathanaṃ śṛṇu- adhunā tvamenāṃ tyaja.
      Just as the cat was ready to attack over the hen, the cock said- you are like my mother's sister, listen to me- leave her for now.

Declension

Feminine ī-stem declension of कुक्कुटी
singular dual plural
nominative कुक्कुटी (kukkuṭī) कुक्कुट्यौ (kukkuṭyau) कुक्कुट्यः (kukkuṭyaḥ)
accusative कुक्कुटीम् (kukkuṭīm) कुक्कुट्यौ (kukkuṭyau) कुक्कुटीः (kukkuṭīḥ)
instrumental कुक्कुट्या (kukkuṭyā) कुक्कुटीभ्याम् (kukkuṭībhyām) कुक्कुटीभिः (kukkuṭībhiḥ)
dative कुक्कुट्यै (kukkuṭyai) कुक्कुटीभ्याम् (kukkuṭībhyām) कुक्कुटीभ्यः (kukkuṭībhyaḥ)
ablative कुक्कुट्याः (kukkuṭyāḥ) कुक्कुटीभ्याम् (kukkuṭībhyām) कुक्कुटीभ्यः (kukkuṭībhyaḥ)
genitive कुक्कुट्याः (kukkuṭyāḥ) कुक्कुट्योः (kukkuṭyoḥ) कुक्कुटीनाम् (kukkuṭīnām)
locative कुक्कुट्याम् (kukkuṭyām) कुक्कुट्योः (kukkuṭyoḥ) कुक्कुटीषु (kukkuṭīṣu)
vocative कुक्कुटि (kukkuṭi) कुक्कुट्यौ (kukkuṭyau) कुक्कुट्यः (kukkuṭyaḥ)

Descendants

References