कुलत्थक

Sanskrit

Alternative scripts

Etymology

From कुलत्थ (kulattha) +‎ -क (-ka).

Pronunciation

  • (Vedic) IPA(key): /ku.lɐt.tʰɐ.kɐ/, [ku.lɐt̚.tʰɐ.kɐ]
  • (Classical Sanskrit) IPA(key): /ku.l̪ɐt̪.t̪ʰɐ.kɐ/, [ku.l̪ɐt̪̚.t̪ʰɐ.kɐ]

Noun

कुलत्थक • (kulatthaka) stemn (feminine कुलत्थिका)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)

Declension

Neuter a-stem declension of कुलत्थक
singular dual plural
nominative कुलत्थकम् (kulatthakam) कुलत्थके (kulatthake) कुलत्थकानि (kulatthakāni)
कुलत्थका¹ (kulatthakā¹)
accusative कुलत्थकम् (kulatthakam) कुलत्थके (kulatthake) कुलत्थकानि (kulatthakāni)
कुलत्थका¹ (kulatthakā¹)
instrumental कुलत्थकेन (kulatthakena) कुलत्थकाभ्याम् (kulatthakābhyām) कुलत्थकैः (kulatthakaiḥ)
कुलत्थकेभिः¹ (kulatthakebhiḥ¹)
dative कुलत्थकाय (kulatthakāya) कुलत्थकाभ्याम् (kulatthakābhyām) कुलत्थकेभ्यः (kulatthakebhyaḥ)
ablative कुलत्थकात् (kulatthakāt) कुलत्थकाभ्याम् (kulatthakābhyām) कुलत्थकेभ्यः (kulatthakebhyaḥ)
genitive कुलत्थकस्य (kulatthakasya) कुलत्थकयोः (kulatthakayoḥ) कुलत्थकानाम् (kulatthakānām)
locative कुलत्थके (kulatthake) कुलत्थकयोः (kulatthakayoḥ) कुलत्थकेषु (kulatthakeṣu)
vocative कुलत्थक (kulatthaka) कुलत्थके (kulatthake) कुलत्थकानि (kulatthakāni)
कुलत्थका¹ (kulatthakā¹)
  • ¹Vedic

Further reading

  • Hellwig, Oliver (2010–2025) “kulatthaka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.