कुलत्थिका

Hindi

Etymology

Learned borrowing from Sanskrit कुलत्थिका (kulatthikā). Doublet of कुलथी (kulthī) and कुलत्थ (kulatth).

Pronunciation

  • (Delhi) IPA(key): /kʊ.lət̪.t̪ʰɪ.kɑː/, [kʊ.lɐt̪̚.t̪ʰɪ.käː]

Noun

कुलत्थिका • (kulatthikāf (formal, rare)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)

Declension

Declension of कुलत्थिका (fem ā-stem)
singular plural
direct कुलत्थिका
kulatthikā
कुलत्थिकाएँ
kulatthikāẽ
oblique कुलत्थिका
kulatthikā
कुलत्थिकाओं
kulatthikāõ
vocative कुलत्थिका
kulatthikā
कुलत्थिकाओ
kulatthikāo

Further reading

Sanskrit

Alternative forms

Alternative scripts

Etymology

From कुलत्थ (kulattha) +‎ -इका (-ikā).

Pronunciation

  • (Vedic) IPA(key): /ku.lɐt.tʰi.kɑː/, [ku.lɐt̚.tʰi.kɑː]
  • (Classical Sanskrit) IPA(key): /ku.l̪ɐt̪.t̪ʰi.kɑː/, [ku.l̪ɐt̪̚.t̪ʰi.kɑː]

Noun

कुलत्थिका • (kulatthikā) stemf (neuter कुलत्थक)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)
  2. a blue stone used as a collyrium

Declension

Feminine ā-stem declension of कुलत्थिका
singular dual plural
nominative कुलत्थिका (kulatthikā) कुलत्थिके (kulatthike) कुलत्थिकाः (kulatthikāḥ)
accusative कुलत्थिकाम् (kulatthikām) कुलत्थिके (kulatthike) कुलत्थिकाः (kulatthikāḥ)
instrumental कुलत्थिकया (kulatthikayā)
कुलत्थिका¹ (kulatthikā¹)
कुलत्थिकाभ्याम् (kulatthikābhyām) कुलत्थिकाभिः (kulatthikābhiḥ)
dative कुलत्थिकायै (kulatthikāyai) कुलत्थिकाभ्याम् (kulatthikābhyām) कुलत्थिकाभ्यः (kulatthikābhyaḥ)
ablative कुलत्थिकायाः (kulatthikāyāḥ)
कुलत्थिकायै² (kulatthikāyai²)
कुलत्थिकाभ्याम् (kulatthikābhyām) कुलत्थिकाभ्यः (kulatthikābhyaḥ)
genitive कुलत्थिकायाः (kulatthikāyāḥ)
कुलत्थिकायै² (kulatthikāyai²)
कुलत्थिकयोः (kulatthikayoḥ) कुलत्थिकानाम् (kulatthikānām)
locative कुलत्थिकायाम् (kulatthikāyām) कुलत्थिकयोः (kulatthikayoḥ) कुलत्थिकासु (kulatthikāsu)
vocative कुलत्थिके (kulatthike) कुलत्थिके (kulatthike) कुलत्थिकाः (kulatthikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Prakrit:
  • Hindi: कुलत्थिका (kulatthikā) (learned)

Further reading