कुल्फ

See also: कलफ़

Sanskrit

Alternative forms

Alternative scripts

Etymology

Derived from Dravidian. Compare Malayalam കുലി (kuli).

Pronunciation

Noun

कुल्फ • (kulpha) stemm

  1. ankle

Declension

Masculine a-stem declension of कुल्फ
singular dual plural
nominative कुल्फः (kulpháḥ) कुल्फौ (kulphaú)
कुल्फा¹ (kulphā́¹)
कुल्फाः (kulphā́ḥ)
कुल्फासः¹ (kulphā́saḥ¹)
accusative कुल्फम् (kulphám) कुल्फौ (kulphaú)
कुल्फा¹ (kulphā́¹)
कुल्फान् (kulphā́n)
instrumental कुल्फेन (kulphéna) कुल्फाभ्याम् (kulphā́bhyām) कुल्फैः (kulphaíḥ)
कुल्फेभिः¹ (kulphébhiḥ¹)
dative कुल्फाय (kulphā́ya) कुल्फाभ्याम् (kulphā́bhyām) कुल्फेभ्यः (kulphébhyaḥ)
ablative कुल्फात् (kulphā́t) कुल्फाभ्याम् (kulphā́bhyām) कुल्फेभ्यः (kulphébhyaḥ)
genitive कुल्फस्य (kulphásya) कुल्फयोः (kulpháyoḥ) कुल्फानाम् (kulphā́nām)
locative कुल्फे (kulphé) कुल्फयोः (kulpháyoḥ) कुल्फेषु (kulphéṣu)
vocative कुल्फ (kúlpha) कुल्फौ (kúlphau)
कुल्फा¹ (kúlphā¹)
कुल्फाः (kúlphāḥ)
कुल्फासः¹ (kúlphāsaḥ¹)
  • ¹Vedic

References