गुल्फ

Hindi

Etymology

From Sanskrit गुल्फ (gulphá).

Pronunciation

  • (Delhi) IPA(key): /ɡʊlpʰ/

Noun

गुल्फ • (gulphm

  1. ankle

Declension

Declension of गुल्फ (masc cons-stem)
singular plural
direct गुल्फ
gulph
गुल्फ
gulph
oblique गुल्फ
gulph
गुल्फों
gulphõ
vocative गुल्फ
gulph
गुल्फो
gulpho

References

  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “गुल्फ”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Alternative forms

Alternative scripts

Pronunciation

Noun

गुल्फ • (gulpha) stemm

  1. ankle

Declension

Masculine a-stem declension of गुल्फ
singular dual plural
nominative गुल्फः (gulpháḥ) गुल्फौ (gulphaú)
गुल्फा¹ (gulphā́¹)
गुल्फाः (gulphā́ḥ)
गुल्फासः¹ (gulphā́saḥ¹)
accusative गुल्फम् (gulphám) गुल्फौ (gulphaú)
गुल्फा¹ (gulphā́¹)
गुल्फान् (gulphā́n)
instrumental गुल्फेन (gulphéna) गुल्फाभ्याम् (gulphā́bhyām) गुल्फैः (gulphaíḥ)
गुल्फेभिः¹ (gulphébhiḥ¹)
dative गुल्फाय (gulphā́ya) गुल्फाभ्याम् (gulphā́bhyām) गुल्फेभ्यः (gulphébhyaḥ)
ablative गुल्फात् (gulphā́t) गुल्फाभ्याम् (gulphā́bhyām) गुल्फेभ्यः (gulphébhyaḥ)
genitive गुल्फस्य (gulphásya) गुल्फयोः (gulpháyoḥ) गुल्फानाम् (gulphā́nām)
locative गुल्फे (gulphé) गुल्फयोः (gulpháyoḥ) गुल्फेषु (gulphéṣu)
vocative गुल्फ (gúlpha) गुल्फौ (gúlphau)
गुल्फा¹ (gúlphā¹)
गुल्फाः (gúlphāḥ)
गुल्फासः¹ (gúlphāsaḥ¹)
  • ¹Vedic

References