कूर्च

See also: कूच

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कूर्च • (kūrcá) stemm

  1. a bunch of anything
  2. a bundle of grass (often used as a seat)
  3. name of certain parts of the human body (as the hands, feet, neck, and the membrum virile)
  4. the head
  5. a storeroom
  6. the mystical syllable huṃ or hruṃ

Declension

Masculine a-stem declension of कूर्च
singular dual plural
nominative कूर्चः (kūrcáḥ) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चाः (kūrcā́ḥ)
कूर्चासः¹ (kūrcā́saḥ¹)
accusative कूर्चम् (kūrcám) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चान् (kūrcā́n)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
vocative कूर्च (kū́rca) कूर्चौ (kū́rcau)
कूर्चा¹ (kū́rcā¹)
कूर्चाः (kū́rcāḥ)
कूर्चासः¹ (kū́rcāsaḥ¹)
  • ¹Vedic

Noun

कूर्च • (kūrcá) stemm or n

  1. a fan, brush

Declension

Masculine a-stem declension of कूर्च
singular dual plural
nominative कूर्चः (kūrcáḥ) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चाः (kūrcā́ḥ)
कूर्चासः¹ (kūrcā́saḥ¹)
accusative कूर्चम् (kūrcám) कूर्चौ (kūrcaú)
कूर्चा¹ (kūrcā́¹)
कूर्चान् (kūrcā́n)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
vocative कूर्च (kū́rca) कूर्चौ (kū́rcau)
कूर्चा¹ (kū́rcā¹)
कूर्चाः (kū́rcāḥ)
कूर्चासः¹ (kū́rcāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of कूर्च
singular dual plural
nominative कूर्चम् (kūrcám) कूर्चे (kūrcé) कूर्चानि (kūrcā́ni)
कूर्चा¹ (kūrcā́¹)
accusative कूर्चम् (kūrcám) कूर्चे (kūrcé) कूर्चानि (kūrcā́ni)
कूर्चा¹ (kūrcā́¹)
instrumental कूर्चेन (kūrcéna) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चैः (kūrcaíḥ)
कूर्चेभिः¹ (kūrcébhiḥ¹)
dative कूर्चाय (kūrcā́ya) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
ablative कूर्चात् (kūrcā́t) कूर्चाभ्याम् (kūrcā́bhyām) कूर्चेभ्यः (kūrcébhyaḥ)
genitive कूर्चस्य (kūrcásya) कूर्चयोः (kūrcáyoḥ) कूर्चानाम् (kūrcā́nām)
locative कूर्चे (kūrcé) कूर्चयोः (kūrcáyoḥ) कूर्चेषु (kūrcéṣu)
vocative कूर्च (kū́rca) कूर्चे (kū́rce) कूर्चानि (kū́rcāni)
कूर्चा¹ (kū́rcā¹)
  • ¹Vedic

Descendants

  • Hindi: कूंचा (kūñcā)
  • Punjabi: ਕੂਚਾ (kūccā)

References