कृच्छ्र

Sanskrit

Alternative forms

Pronunciation

Noun

कृच्छ्र • (kṛcchrá) stemn

  1. trouble; pain; calamity; difficulty; hardship; affliction
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 4.7.9:
      व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ।
      विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति ॥
      vyasane vārtha kṛcchre vā bhaye vā jīvitāntage.
      vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati.
      In misfortune or in hardship, in terror or in mortal peril,
      It is the sensible and firm who stays afloat by his own wisdom.

Declension

Neuter a-stem declension of कृच्छ्र
singular dual plural
nominative कृच्छ्रम् (kṛcchrám) कृच्छ्रे (kṛcchré) कृच्छ्राणि (kṛcchrā́ṇi)
कृच्छ्रा¹ (kṛcchrā́¹)
accusative कृच्छ्रम् (kṛcchrám) कृच्छ्रे (kṛcchré) कृच्छ्राणि (kṛcchrā́ṇi)
कृच्छ्रा¹ (kṛcchrā́¹)
instrumental कृच्छ्रेण (kṛcchréṇa) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रैः (kṛcchraíḥ)
कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹)
dative कृच्छ्राय (kṛcchrā́ya) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
ablative कृच्छ्रात् (kṛcchrā́t) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
genitive कृच्छ्रस्य (kṛcchrásya) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्राणाम् (kṛcchrā́ṇām)
locative कृच्छ्रे (kṛcchré) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्रेषु (kṛcchréṣu)
vocative कृच्छ्र (kṛ́cchra) कृच्छ्रे (kṛ́cchre) कृच्छ्राणि (kṛ́cchrāṇi)
कृच्छ्रा¹ (kṛ́cchrā¹)
  • ¹Vedic

Adjective

कृच्छ्र • (kṛcchrá) stem

  1. wicked; evil; painful; difficult
    • Lakṣmīnārāyaṇasaṃhitā 2.221.31:
      पुनश्च कलुषं कृत्वा कृच्छ्रे लोके भवन्ति ते।
      punaśca kaluṣaṃ kṛtvā kṛcchre loke bhavanti te.
      Having done evil deeds repeatedly, they (sinners) stay in the evil world.

Declension

Masculine a-stem declension of कृच्छ्र
singular dual plural
nominative कृच्छ्रः (kṛcchráḥ) कृच्छ्रौ (kṛcchraú)
कृच्छ्रा¹ (kṛcchrā́¹)
कृच्छ्राः (kṛcchrā́ḥ)
कृच्छ्रासः¹ (kṛcchrā́saḥ¹)
accusative कृच्छ्रम् (kṛcchrám) कृच्छ्रौ (kṛcchraú)
कृच्छ्रा¹ (kṛcchrā́¹)
कृच्छ्रान् (kṛcchrā́n)
instrumental कृच्छ्रेण (kṛcchréṇa) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रैः (kṛcchraíḥ)
कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹)
dative कृच्छ्राय (kṛcchrā́ya) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
ablative कृच्छ्रात् (kṛcchrā́t) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
genitive कृच्छ्रस्य (kṛcchrásya) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्राणाम् (kṛcchrā́ṇām)
locative कृच्छ्रे (kṛcchré) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्रेषु (kṛcchréṣu)
vocative कृच्छ्र (kṛ́cchra) कृच्छ्रौ (kṛ́cchrau)
कृच्छ्रा¹ (kṛ́cchrā¹)
कृच्छ्राः (kṛ́cchrāḥ)
कृच्छ्रासः¹ (kṛ́cchrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कृच्छ्रा
singular dual plural
nominative कृच्छ्रा (kṛcchrā́) कृच्छ्रे (kṛcchré) कृच्छ्राः (kṛcchrā́ḥ)
accusative कृच्छ्राम् (kṛcchrā́m) कृच्छ्रे (kṛcchré) कृच्छ्राः (kṛcchrā́ḥ)
instrumental कृच्छ्रया (kṛcchráyā)
कृच्छ्रा¹ (kṛcchrā́¹)
कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्राभिः (kṛcchrā́bhiḥ)
dative कृच्छ्रायै (kṛcchrā́yai) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्राभ्यः (kṛcchrā́bhyaḥ)
ablative कृच्छ्रायाः (kṛcchrā́yāḥ)
कृच्छ्रायै² (kṛcchrā́yai²)
कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्राभ्यः (kṛcchrā́bhyaḥ)
genitive कृच्छ्रायाः (kṛcchrā́yāḥ)
कृच्छ्रायै² (kṛcchrā́yai²)
कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्राणाम् (kṛcchrā́ṇām)
locative कृच्छ्रायाम् (kṛcchrā́yām) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्रासु (kṛcchrā́su)
vocative कृच्छ्रे (kṛ́cchre) कृच्छ्रे (kṛ́cchre) कृच्छ्राः (kṛ́cchrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृच्छ्र
singular dual plural
nominative कृच्छ्रम् (kṛcchrám) कृच्छ्रे (kṛcchré) कृच्छ्राणि (kṛcchrā́ṇi)
कृच्छ्रा¹ (kṛcchrā́¹)
accusative कृच्छ्रम् (kṛcchrám) कृच्छ्रे (kṛcchré) कृच्छ्राणि (kṛcchrā́ṇi)
कृच्छ्रा¹ (kṛcchrā́¹)
instrumental कृच्छ्रेण (kṛcchréṇa) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रैः (kṛcchraíḥ)
कृच्छ्रेभिः¹ (kṛcchrébhiḥ¹)
dative कृच्छ्राय (kṛcchrā́ya) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
ablative कृच्छ्रात् (kṛcchrā́t) कृच्छ्राभ्याम् (kṛcchrā́bhyām) कृच्छ्रेभ्यः (kṛcchrébhyaḥ)
genitive कृच्छ्रस्य (kṛcchrásya) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्राणाम् (kṛcchrā́ṇām)
locative कृच्छ्रे (kṛcchré) कृच्छ्रयोः (kṛcchráyoḥ) कृच्छ्रेषु (kṛcchréṣu)
vocative कृच्छ्र (kṛ́cchra) कृच्छ्रे (kṛ́cchre) कृच्छ्राणि (kṛ́cchrāṇi)
कृच्छ्रा¹ (kṛ́cchrā¹)
  • ¹Vedic

Descendants

  • > Bengali: কেচ্ছা (keccha) (inherited)

References