कृत्ति

Sanskrit

Alternative scripts

Etymology

From the root कृत् (kṛt, to cut).

Pronunciation

Noun

कृत्ति • (kṛ́tti) stemf

  1. skin
  2. hide

Declension

Feminine i-stem declension of कृत्ति
singular dual plural
nominative कृत्तिः (kṛ́ttiḥ) कृत्ती (kṛ́ttī) कृत्तयः (kṛ́ttayaḥ)
accusative कृत्तिम् (kṛ́ttim) कृत्ती (kṛ́ttī) कृत्तीः (kṛ́ttīḥ)
instrumental कृत्त्या (kṛ́ttyā)
कृत्ती¹ (kṛ́ttī¹)
कृत्तिभ्याम् (kṛ́ttibhyām) कृत्तिभिः (kṛ́ttibhiḥ)
dative कृत्तये (kṛ́ttaye)
कृत्त्यै² (kṛ́ttyai²)
कृत्ती¹ (kṛ́ttī¹)
कृत्तिभ्याम् (kṛ́ttibhyām) कृत्तिभ्यः (kṛ́ttibhyaḥ)
ablative कृत्तेः (kṛ́tteḥ)
कृत्त्याः² (kṛ́ttyāḥ²)
कृत्त्यै³ (kṛ́ttyai³)
कृत्तिभ्याम् (kṛ́ttibhyām) कृत्तिभ्यः (kṛ́ttibhyaḥ)
genitive कृत्तेः (kṛ́tteḥ)
कृत्त्याः² (kṛ́ttyāḥ²)
कृत्त्यै³ (kṛ́ttyai³)
कृत्त्योः (kṛ́ttyoḥ) कृत्तीनाम् (kṛ́ttīnām)
locative कृत्तौ (kṛ́ttau)
कृत्त्याम्² (kṛ́ttyām²)
कृत्ता¹ (kṛ́ttā¹)
कृत्त्योः (kṛ́ttyoḥ) कृत्तिषु (kṛ́ttiṣu)
vocative कृत्ते (kṛ́tte) कृत्ती (kṛ́ttī) कृत्तयः (kṛ́ttayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

  • Monier Williams (1899) “कृत्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 304, column 3.
  • Mayrhofer, Manfred (1992) “kṛ́tti-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 391