कृपाण

Sanskrit

Etymology

From कल्पयति (kalpayáti, he orders, apportions, cuts, trims) or from Proto-Indo-European *kerp-.

Noun

कृपाण • (kṛpāṇa) stemm

  1. sword, dagger

Declension

Masculine a-stem declension of कृपाण
singular dual plural
nominative कृपाणः (kṛpāṇaḥ) कृपाणौ (kṛpāṇau)
कृपाणा¹ (kṛpāṇā¹)
कृपाणाः (kṛpāṇāḥ)
कृपाणासः¹ (kṛpāṇāsaḥ¹)
accusative कृपाणम् (kṛpāṇam) कृपाणौ (kṛpāṇau)
कृपाणा¹ (kṛpāṇā¹)
कृपाणान् (kṛpāṇān)
instrumental कृपाणेन (kṛpāṇena) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणैः (kṛpāṇaiḥ)
कृपाणेभिः¹ (kṛpāṇebhiḥ¹)
dative कृपाणाय (kṛpāṇāya) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणेभ्यः (kṛpāṇebhyaḥ)
ablative कृपाणात् (kṛpāṇāt) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणेभ्यः (kṛpāṇebhyaḥ)
genitive कृपाणस्य (kṛpāṇasya) कृपाणयोः (kṛpāṇayoḥ) कृपाणानाम् (kṛpāṇānām)
locative कृपाणे (kṛpāṇe) कृपाणयोः (kṛpāṇayoḥ) कृपाणेषु (kṛpāṇeṣu)
vocative कृपाण (kṛpāṇa) कृपाणौ (kṛpāṇau)
कृपाणा¹ (kṛpāṇā¹)
कृपाणाः (kṛpāṇāḥ)
कृपाणासः¹ (kṛpāṇāsaḥ¹)
  • ¹Vedic