कृष्णायस्

Sanskrit

Etymology

From कृष्ण (kṛṣṇá, black) +‎ अयस् (áyas, metal; iron).

Pronunciation

Noun

कृष्णायस् • (kṛṣṇāyas) stemn

  1. iron; black metal

Declension

Neuter as-stem declension of कृष्णायस्
singular dual plural
nominative कृष्णायः (kṛṣṇāyaḥ) कृष्णायसी (kṛṣṇāyasī) कृष्णायांसि (kṛṣṇāyāṃsi)
accusative कृष्णायः (kṛṣṇāyaḥ) कृष्णायसी (kṛṣṇāyasī) कृष्णायांसि (kṛṣṇāyāṃsi)
instrumental कृष्णायसा (kṛṣṇāyasā) कृष्णायोभ्याम् (kṛṣṇāyobhyām) कृष्णायोभिः (kṛṣṇāyobhiḥ)
dative कृष्णायसे (kṛṣṇāyase) कृष्णायोभ्याम् (kṛṣṇāyobhyām) कृष्णायोभ्यः (kṛṣṇāyobhyaḥ)
ablative कृष्णायसः (kṛṣṇāyasaḥ) कृष्णायोभ्याम् (kṛṣṇāyobhyām) कृष्णायोभ्यः (kṛṣṇāyobhyaḥ)
genitive कृष्णायसः (kṛṣṇāyasaḥ) कृष्णायसोः (kṛṣṇāyasoḥ) कृष्णायसाम् (kṛṣṇāyasām)
locative कृष्णायसि (kṛṣṇāyasi) कृष्णायसोः (kṛṣṇāyasoḥ) कृष्णायःसु (kṛṣṇāyaḥsu)
vocative कृष्णायः (kṛṣṇāyaḥ) कृष्णायसी (kṛṣṇāyasī) कृष्णायांसि (kṛṣṇāyāṃsi)

References