कृष्ण

See also: क्षण

Hindi

Etymology

Learned borrowing from Sanskrit कृष्ण (kṛṣṇa). Doublet of कान्हा (kānhā) and किशन (kiśan).

Pronunciation

  • (Delhi) IPA(key): /kɾɪʂ.ɳᵊ/, [kɾɪʃ.ɳᵊ], /kɾɪʂ.ɳɑː/, [kɾɪʃ.ɳäː], /kɾɪ.ʂəɳ/, [kɾɪ.ʃɐ̃ɳ]

Proper noun

कृष्ण • (kŕṣṇam (Urdu spelling کرشن)

  1. (Hinduism) Krishna, eighth avatar of Vishnu
    Synonyms: कान्हा (kānhā), किशन (kiśan), माखन-चोर (mākhan-cor)
  2. a male given name, Krishna, from Sanskrit
  3. Krishna (a river in India)

Declension

Declension of कृष्ण (masc cons-stem)
singular plural
direct कृष्ण
kŕṣṇa
कृष्ण
kŕṣṇa
oblique कृष्ण
kŕṣṇa
कृष्णों
kŕṣṇõ
vocative कृष्ण
kŕṣṇa
कृष्णो
kŕṣṇo

Adjective

कृष्ण • (kŕṣṇa) (indeclinable, Urdu spelling کرشن)

  1. (uncommon) black
    Synonym: काला (kālā)

Marathi

Etymology

Borrowed from Sanskrit कृष्ण (kṛṣṇa). Doublet of कान्हा (kānhā) and कान्हू (kānhū).

Pronunciation

  • IPA(key): /kɾuʂ.ɳə/
  • Hyphenation: कृष्‧ण
  • Rhymes:

Adjective

कृष्ण • (kruṣṇa) (indeclinable)

  1. (formal, uncommon) black
    Synonym: काळा (kāḷā)

Proper noun

कृष्ण • (kruṣṇam

  1. (Hinduism) Krishna, the eighth avatar of Lord Vishnu
    Synonyms: केशव (keśav), माधव (mādhav), गोविंद (govinda), वासुदेव (vāsudev)
  2. a male given name from Sanskrit

Declension

Declension of कृष्ण (masc cons-stem)
direct
singular
कृष्ण
kruṣṇa
direct
plural
कृष्ण
kruṣṇa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
कृष्ण
kruṣṇa
कृष्ण
kruṣṇa
oblique
सामान्यरूप
कृष्णा
kruṣṇā
कृष्णां-
kruṣṇān-
acc. / dative
द्वितीया / चतुर्थी
कृष्णाला
kruṣṇālā
कृष्णांना
kruṣṇānnā
ergative कृष्णाने, कृष्णानं
kruṣṇāne, kruṣṇāna
कृष्णांनी
kruṣṇānnī
instrumental कृष्णाशी
kruṣṇāśī
कृष्णांशी
kruṣṇānśī
locative
सप्तमी
कृष्णात
kruṣṇāt
कृष्णांत
kruṣṇāt
vocative
संबोधन
कृष्णा
kruṣṇā
कृष्णांनो
kruṣṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of कृष्ण (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
कृष्णाचा
kruṣṇāċā
कृष्णाचे
kruṣṇāċe
कृष्णाची
kruṣṇācī
कृष्णाच्या
kruṣṇācā
कृष्णाचे, कृष्णाचं
kruṣṇāċe, kruṣṇāċa
कृष्णाची
kruṣṇācī
कृष्णाच्या
kruṣṇācā
plural subject
अनेकवचनी कर्ता
कृष्णांचा
kruṣṇānċā
कृष्णांचे
kruṣṇānċe
कृष्णांची
kruṣṇāñcī
कृष्णांच्या
kruṣṇāncā
कृष्णांचे, कृष्णांचं
kruṣṇānċe, kruṣṇānċa
कृष्णांची
kruṣṇāñcī
कृष्णांच्या
kruṣṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine (1982–1983) “कृष्ण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “कृष्ण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kr̥šnás (black), from Proto-Indo-European *kr̥snós (black).

Cognate with Proto-Slavic *čьrnъ (whence Old Church Slavonic чрънъ (črŭnŭ, black) (Glagolitic spelling ⱍⱃⱏⱀⱏ (črŭnŭ)), Russian чёрный (čórnyj), Bulgarian черен (čeren), Macedonian црн (crn), Czech černý, Polish czarny, Slovak čierny), Old Prussian kirsnan (black), Lithuanian kir̃snas.

Pronunciation

  • (Vedic) IPA(key): /kr̩ʂ.ɳɐ́/, /kŕ̩ʂ.ɳɐ/

Adjective

कृष्ण • (kṛṣṇá) stem

  1. black, dark, dark-blue
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.35.2:
      कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
      हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
      ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́taṃ mártyaṃ ca.
      hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan.
      Revolving through the darkened firmament, arousing mortal and immortal, the divine Savitā travels in his golden chariot, beholding the (several) worlds.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.20.9:
      कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
      kṛṣṇáḥ śvetòʼruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān.
      His chariot is black, white, red, tawny, dark red, crimson, and glorious; the progenitor of all has given him a chariot of gold.

Declension

Masculine a-stem declension of कृष्ण
singular dual plural
nominative कृष्णः (kṛṣṇáḥ) कृष्णौ (kṛṣṇaú)
कृष्णा¹ (kṛṣṇā́¹)
कृष्णाः (kṛṣṇā́ḥ)
कृष्णासः¹ (kṛṣṇā́saḥ¹)
accusative कृष्णम् (kṛṣṇám) कृष्णौ (kṛṣṇaú)
कृष्णा¹ (kṛṣṇā́¹)
कृष्णान् (kṛṣṇā́n)
instrumental कृष्णेन (kṛṣṇéna) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णैः (kṛṣṇaíḥ)
कृष्णेभिः¹ (kṛṣṇébhiḥ¹)
dative कृष्णाय (kṛṣṇā́ya) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
ablative कृष्णात् (kṛṣṇā́t) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
genitive कृष्णस्य (kṛṣṇásya) कृष्णयोः (kṛṣṇáyoḥ) कृष्णानाम् (kṛṣṇā́nām)
locative कृष्णे (kṛṣṇé) कृष्णयोः (kṛṣṇáyoḥ) कृष्णेषु (kṛṣṇéṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कृष्णा
singular dual plural
nominative कृष्णा (kṛṣṇā́) कृष्णे (kṛṣṇé) कृष्णाः (kṛṣṇā́ḥ)
accusative कृष्णाम् (kṛṣṇā́m) कृष्णे (kṛṣṇé) कृष्णाः (kṛṣṇā́ḥ)
instrumental कृष्णया (kṛṣṇáyā)
कृष्णा¹ (kṛṣṇā́¹)
कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णाभिः (kṛṣṇā́bhiḥ)
dative कृष्णायै (kṛṣṇā́yai) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णाभ्यः (kṛṣṇā́bhyaḥ)
ablative कृष्णायाः (kṛṣṇā́yāḥ)
कृष्णायै² (kṛṣṇā́yai²)
कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णाभ्यः (kṛṣṇā́bhyaḥ)
genitive कृष्णायाः (kṛṣṇā́yāḥ)
कृष्णायै² (kṛṣṇā́yai²)
कृष्णयोः (kṛṣṇáyoḥ) कृष्णानाम् (kṛṣṇā́nām)
locative कृष्णायाम् (kṛṣṇā́yām) कृष्णयोः (kṛṣṇáyoḥ) कृष्णासु (kṛṣṇā́su)
vocative कृष्णे (kṛ́ṣṇe) कृष्णे (kṛ́ṣṇe) कृष्णाः (kṛ́ṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृष्ण
singular dual plural
nominative कृष्णम् (kṛṣṇám) कृष्णे (kṛṣṇé) कृष्णानि (kṛṣṇā́ni)
कृष्णा¹ (kṛṣṇā́¹)
accusative कृष्णम् (kṛṣṇám) कृष्णे (kṛṣṇé) कृष्णानि (kṛṣṇā́ni)
कृष्णा¹ (kṛṣṇā́¹)
instrumental कृष्णेन (kṛṣṇéna) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णैः (kṛṣṇaíḥ)
कृष्णेभिः¹ (kṛṣṇébhiḥ¹)
dative कृष्णाय (kṛṣṇā́ya) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
ablative कृष्णात् (kṛṣṇā́t) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
genitive कृष्णस्य (kṛṣṇásya) कृष्णयोः (kṛṣṇáyoḥ) कृष्णानाम् (kṛṣṇā́nām)
locative कृष्णे (kṛṣṇé) कृष्णयोः (kṛṣṇáyoḥ) कृष्णेषु (kṛṣṇéṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णे (kṛ́ṣṇe) कृष्णानि (kṛ́ṣṇāni)
कृष्णा¹ (kṛ́ṣṇā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Dameli: krināˊ
    • Kalami: كِشِنْ (kiṣin)
    • Kalasha: kríṣna
    • Kashmiri: کرُہُن (kruhun)
    • Kohistani Shina: kiṇŭ
    • Phalura: kiṣíṇu
    • Savi: kṣenī
    • Tirahi: kə́gən
    • Torwali: کیِݜن (kiṣan)
  • Gandhari: 𐨐𐨁𐨮𐨸 (kiṣ̄a)
  • Pali: kaṇha, kiṇha
  • Prakrit: 𑀓𑀡𑁆𑀳 (kaṇha), 𑀓𑀺𑀡𑁆𑀳 (kiṇha), 𑀓𑀲𑀺𑀡 (kasiṇa), 𑀓𑀲𑀡 (kasaṇa)
    • Northern Hindko: کِنَّاں (kìnnā̃)
    • Kachchi: 𑊺𑋡𑋑𑋪𑋑𑋧 (kinno)
    • Marathi: कान्ही (kānhī)
    • Sindhi: 𑊺𑋡𑋑𑋣 (kinu)
    • Old Tamil: 𑀓𑀡𑁆𑀡𑀷𑁆 (kaṇṇaṉ)

Proper noun

कृष्ण • (kṛṣṇam

  1. Krishna, name of a celebrated Avatar of the god Vishnu
    • c. 400 BCE, Bhagavad Gītā Chapter XVIII.78:
      यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
      तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥
      yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ.
      tatra śrīr vijayo bhūtir dhruvā nītir matir mama.
      [Saṃjaya said:] "Wherever there is Kṛṣṇa, the Lord of Yoga, and wherever there is Arjuna, the supreme archer, there will also certainly be unending opulence, victory, prosperity, and righteousness. This is my opinion".
  2. (in the dual) Krishna and Arjuna

Declension

Masculine a-stem declension of कृष्ण
singular dual plural
nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau)
कृष्णा¹ (kṛṣṇā¹)
कृष्णाः (kṛṣṇāḥ)
कृष्णासः¹ (kṛṣṇāsaḥ¹)
accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau)
कृष्णा¹ (kṛṣṇā¹)
कृष्णान् (kṛṣṇān)
instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
कृष्णेभिः¹ (kṛṣṇebhiḥ¹)
dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)
vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau)
कृष्णा¹ (kṛṣṇā¹)
कृष्णाः (kṛṣṇāḥ)
कृष्णासः¹ (kṛṣṇāsaḥ¹)
  • ¹Vedic

Descendants

Noun

कृष्ण • (kṛ́ṣṇa) stemm

  1. black (the colour) or dark-blue

Declension

Masculine a-stem declension of कृष्ण
singular dual plural
nominative कृष्णः (kṛ́ṣṇaḥ) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
accusative कृष्णम् (kṛ́ṣṇam) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णान् (kṛ́ṣṇān)
instrumental कृष्णेन (kṛ́ṣṇena) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णैः (kṛ́ṣṇaiḥ)
कृष्णेभिः¹ (kṛ́ṣṇebhiḥ¹)
dative कृष्णाय (kṛ́ṣṇāya) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णेभ्यः (kṛ́ṣṇebhyaḥ)
ablative कृष्णात् (kṛ́ṣṇāt) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णेभ्यः (kṛ́ṣṇebhyaḥ)
genitive कृष्णस्य (kṛ́ṣṇasya) कृष्णयोः (kṛ́ṣṇayoḥ) कृष्णानाम् (kṛ́ṣṇānām)
locative कृष्णे (kṛ́ṣṇe) कृष्णयोः (kṛ́ṣṇayoḥ) कृष्णेषु (kṛ́ṣṇeṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
  • ¹Vedic

Noun

कृष्ण • (kṛ́ṣṇa or kṛṣṇá) stemm

  1. waning period of the lunar phase from full moon to new moon
  2. the fourth or कलियुग (kali-yuga)
  3. an antelope
  4. a kind of animal feeding on carrion
  5. the black part of the eye
  6. the black spots in the moon
  7. a kind of demon or spirit of darkness
  8. black pepper (Piper nigrum)
  9. black aloe (Aquilaria malaccensis, syns. Aquilaria agallocha, Agallochum malaccense)

Declension

Masculine a-stem declension of कृष्ण
singular dual plural
nominative कृष्णः (kṛ́ṣṇaḥ) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
accusative कृष्णम् (kṛ́ṣṇam) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णान् (kṛ́ṣṇān)
instrumental कृष्णेन (kṛ́ṣṇena) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णैः (kṛ́ṣṇaiḥ)
कृष्णेभिः¹ (kṛ́ṣṇebhiḥ¹)
dative कृष्णाय (kṛ́ṣṇāya) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णेभ्यः (kṛ́ṣṇebhyaḥ)
ablative कृष्णात् (kṛ́ṣṇāt) कृष्णाभ्याम् (kṛ́ṣṇābhyām) कृष्णेभ्यः (kṛ́ṣṇebhyaḥ)
genitive कृष्णस्य (kṛ́ṣṇasya) कृष्णयोः (kṛ́ṣṇayoḥ) कृष्णानाम् (kṛ́ṣṇānām)
locative कृष्णे (kṛ́ṣṇe) कृष्णयोः (kṛ́ṣṇayoḥ) कृष्णेषु (kṛ́ṣṇeṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
  • ¹Vedic
Masculine a-stem declension of कृष्ण
singular dual plural
nominative कृष्णः (kṛṣṇáḥ) कृष्णौ (kṛṣṇaú)
कृष्णा¹ (kṛṣṇā́¹)
कृष्णाः (kṛṣṇā́ḥ)
कृष्णासः¹ (kṛṣṇā́saḥ¹)
accusative कृष्णम् (kṛṣṇám) कृष्णौ (kṛṣṇaú)
कृष्णा¹ (kṛṣṇā́¹)
कृष्णान् (kṛṣṇā́n)
instrumental कृष्णेन (kṛṣṇéna) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णैः (kṛṣṇaíḥ)
कृष्णेभिः¹ (kṛṣṇébhiḥ¹)
dative कृष्णाय (kṛṣṇā́ya) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
ablative कृष्णात् (kṛṣṇā́t) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
genitive कृष्णस्य (kṛṣṇásya) कृष्णयोः (kṛṣṇáyoḥ) कृष्णानाम् (kṛṣṇā́nām)
locative कृष्णे (kṛṣṇé) कृष्णयोः (kṛṣṇáyoḥ) कृष्णेषु (kṛṣṇéṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णौ (kṛ́ṣṇau)
कृष्णा¹ (kṛ́ṣṇā¹)
कृष्णाः (kṛ́ṣṇāḥ)
कृष्णासः¹ (kṛ́ṣṇāsaḥ¹)
  • ¹Vedic

Noun

कृष्ण • (kṛṣṇá) stemn

  1. blackness, darkness

Declension

Neuter a-stem declension of कृष्ण
singular dual plural
nominative कृष्णम् (kṛṣṇám) कृष्णे (kṛṣṇé) कृष्णानि (kṛṣṇā́ni)
कृष्णा¹ (kṛṣṇā́¹)
accusative कृष्णम् (kṛṣṇám) कृष्णे (kṛṣṇé) कृष्णानि (kṛṣṇā́ni)
कृष्णा¹ (kṛṣṇā́¹)
instrumental कृष्णेन (kṛṣṇéna) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णैः (kṛṣṇaíḥ)
कृष्णेभिः¹ (kṛṣṇébhiḥ¹)
dative कृष्णाय (kṛṣṇā́ya) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
ablative कृष्णात् (kṛṣṇā́t) कृष्णाभ्याम् (kṛṣṇā́bhyām) कृष्णेभ्यः (kṛṣṇébhyaḥ)
genitive कृष्णस्य (kṛṣṇásya) कृष्णयोः (kṛṣṇáyoḥ) कृष्णानाम् (kṛṣṇā́nām)
locative कृष्णे (kṛṣṇé) कृष्णयोः (kṛṣṇáyoḥ) कृष्णेषु (kṛṣṇéṣu)
vocative कृष्ण (kṛ́ṣṇa) कृष्णे (kṛ́ṣṇe) कृष्णानि (kṛ́ṣṇāni)
कृष्णा¹ (kṛ́ṣṇā¹)
  • ¹Vedic

References