केशव

Sanskrit

Alternative scripts

Etymology

From केश (kéśa, hair) +‎ -व (-vá).

Pronunciation

Adjective

केशव • (keśavá) stem

  1. having long or much or handsome hair

Declension

Masculine a-stem declension of केशव
singular dual plural
nominative केशवः (keśaváḥ) केशवौ (keśavaú)
केशवा¹ (keśavā́¹)
केशवाः (keśavā́ḥ)
केशवासः¹ (keśavā́saḥ¹)
accusative केशवम् (keśavám) केशवौ (keśavaú)
केशवा¹ (keśavā́¹)
केशवान् (keśavā́n)
instrumental केशवेन (keśavéna) केशवाभ्याम् (keśavā́bhyām) केशवैः (keśavaíḥ)
केशवेभिः¹ (keśavébhiḥ¹)
dative केशवाय (keśavā́ya) केशवाभ्याम् (keśavā́bhyām) केशवेभ्यः (keśavébhyaḥ)
ablative केशवात् (keśavā́t) केशवाभ्याम् (keśavā́bhyām) केशवेभ्यः (keśavébhyaḥ)
genitive केशवस्य (keśavásya) केशवयोः (keśaváyoḥ) केशवानाम् (keśavā́nām)
locative केशवे (keśavé) केशवयोः (keśaváyoḥ) केशवेषु (keśavéṣu)
vocative केशव (kéśava) केशवौ (kéśavau)
केशवा¹ (kéśavā¹)
केशवाः (kéśavāḥ)
केशवासः¹ (kéśavāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of केशवा
singular dual plural
nominative केशवा (keśavā́) केशवे (keśavé) केशवाः (keśavā́ḥ)
accusative केशवाम् (keśavā́m) केशवे (keśavé) केशवाः (keśavā́ḥ)
instrumental केशवया (keśaváyā)
केशवा¹ (keśavā́¹)
केशवाभ्याम् (keśavā́bhyām) केशवाभिः (keśavā́bhiḥ)
dative केशवायै (keśavā́yai) केशवाभ्याम् (keśavā́bhyām) केशवाभ्यः (keśavā́bhyaḥ)
ablative केशवायाः (keśavā́yāḥ)
केशवायै² (keśavā́yai²)
केशवाभ्याम् (keśavā́bhyām) केशवाभ्यः (keśavā́bhyaḥ)
genitive केशवायाः (keśavā́yāḥ)
केशवायै² (keśavā́yai²)
केशवयोः (keśaváyoḥ) केशवानाम् (keśavā́nām)
locative केशवायाम् (keśavā́yām) केशवयोः (keśaváyoḥ) केशवासु (keśavā́su)
vocative केशवे (kéśave) केशवे (kéśave) केशवाः (kéśavāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of केशव
singular dual plural
nominative केशवम् (keśavám) केशवे (keśavé) केशवानि (keśavā́ni)
केशवा¹ (keśavā́¹)
accusative केशवम् (keśavám) केशवे (keśavé) केशवानि (keśavā́ni)
केशवा¹ (keśavā́¹)
instrumental केशवेन (keśavéna) केशवाभ्याम् (keśavā́bhyām) केशवैः (keśavaíḥ)
केशवेभिः¹ (keśavébhiḥ¹)
dative केशवाय (keśavā́ya) केशवाभ्याम् (keśavā́bhyām) केशवेभ्यः (keśavébhyaḥ)
ablative केशवात् (keśavā́t) केशवाभ्याम् (keśavā́bhyām) केशवेभ्यः (keśavébhyaḥ)
genitive केशवस्य (keśavásya) केशवयोः (keśaváyoḥ) केशवानाम् (keśavā́nām)
locative केशवे (keśavé) केशवयोः (keśaváyoḥ) केशवेषु (keśavéṣu)
vocative केशव (kéśava) केशवे (kéśave) केशवानि (kéśavāni)
केशवा¹ (kéśavā¹)
  • ¹Vedic

Proper noun

केशव • (keśava) stemm

  1. (Hinduism) an epithet of Vishnu and Krishna.

Declension

Masculine a-stem declension of केशव
singular dual plural
nominative केशवः (keśavaḥ) केशवौ (keśavau) केशवाः (keśavāḥ)
accusative केशवम् (keśavam) केशवौ (keśavau) केशवान् (keśavān)
instrumental केशवेन (keśavena) केशवाभ्याम् (keśavābhyām) केशवैः (keśavaiḥ)
dative केशवाय (keśavāya) केशवाभ्याम् (keśavābhyām) केशवेभ्यः (keśavebhyaḥ)
ablative केशवात् (keśavāt) केशवाभ्याम् (keśavābhyām) केशवेभ्यः (keśavebhyaḥ)
genitive केशवस्य (keśavasya) केशवयोः (keśavayoḥ) केशवानाम् (keśavānām)
locative केशवे (keśave) केशवयोः (keśavayoḥ) केशवेषु (keśaveṣu)
vocative केशव (keśava) केशवौ (keśavau) केशवाः (keśavāḥ)

References