माधव

Hindi

Etymology

Borrowed from Sanskrit माधव (mā́dhava), the vṛddhi derivative of मधु (mádhu, sweet).

Pronunciation

  • (Delhi) IPA(key): /mɑː.d̪ʱəʋ/, [mäː.d̪ʱɐʋ]

Proper noun

माधव • (mādhavm

  1. a male given name, Madhav, from Sanskrit

Declension

Declension of माधव (masc cons-stem)
singular plural
direct माधव
mādhav
माधव
mādhav
oblique माधव
mādhav
माधवों
mādhavõ
vocative माधव
mādhav
माधवो
mādhavo

Proper noun

माधव • (mādhavm or f by sense

  1. a surname, equivalent to English Madhav

Declension

NOTE: This term is declined masculine or feminine according to the gender of the referent.

Declension of माधव (masc cons-stem)
singular plural
direct माधव
mādhav
माधव
mādhav
oblique माधव
mādhav
माधवों
mādhavõ
vocative माधव
mādhav
माधवो
mādhavo
Declension of माधव (fem cons-stem)
singular plural
direct माधव
mādhav
माधवें
mādhavẽ
oblique माधव
mādhav
माधवों
mādhavõ
vocative माधव
mādhav
माधवो
mādhavo

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of मधु (mádhu, honey, nectar).

Pronunciation

Adjective

माधव • (mā́dhava) stem

  1. vernal; relating to the spring
  2. belonging to or peculiar to the descendants of the Madhu race

Declension

Masculine a-stem declension of माधव
singular dual plural
nominative माधवः (mā́dhavaḥ) माधवौ (mā́dhavau)
माधवा¹ (mā́dhavā¹)
माधवाः (mā́dhavāḥ)
माधवासः¹ (mā́dhavāsaḥ¹)
accusative माधवम् (mā́dhavam) माधवौ (mā́dhavau)
माधवा¹ (mā́dhavā¹)
माधवान् (mā́dhavān)
instrumental माधवेन (mā́dhavena) माधवाभ्याम् (mā́dhavābhyām) माधवैः (mā́dhavaiḥ)
माधवेभिः¹ (mā́dhavebhiḥ¹)
dative माधवाय (mā́dhavāya) माधवाभ्याम् (mā́dhavābhyām) माधवेभ्यः (mā́dhavebhyaḥ)
ablative माधवात् (mā́dhavāt) माधवाभ्याम् (mā́dhavābhyām) माधवेभ्यः (mā́dhavebhyaḥ)
genitive माधवस्य (mā́dhavasya) माधवयोः (mā́dhavayoḥ) माधवानाम् (mā́dhavānām)
locative माधवे (mā́dhave) माधवयोः (mā́dhavayoḥ) माधवेषु (mā́dhaveṣu)
vocative माधव (mā́dhava) माधवौ (mā́dhavau)
माधवा¹ (mā́dhavā¹)
माधवाः (mā́dhavāḥ)
माधवासः¹ (mā́dhavāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of माधवा
singular dual plural
nominative माधवा (mā́dhavā) माधवे (mā́dhave) माधवाः (mā́dhavāḥ)
accusative माधवाम् (mā́dhavām) माधवे (mā́dhave) माधवाः (mā́dhavāḥ)
instrumental माधवया (mā́dhavayā)
माधवा¹ (mā́dhavā¹)
माधवाभ्याम् (mā́dhavābhyām) माधवाभिः (mā́dhavābhiḥ)
dative माधवायै (mā́dhavāyai) माधवाभ्याम् (mā́dhavābhyām) माधवाभ्यः (mā́dhavābhyaḥ)
ablative माधवायाः (mā́dhavāyāḥ)
माधवायै² (mā́dhavāyai²)
माधवाभ्याम् (mā́dhavābhyām) माधवाभ्यः (mā́dhavābhyaḥ)
genitive माधवायाः (mā́dhavāyāḥ)
माधवायै² (mā́dhavāyai²)
माधवयोः (mā́dhavayoḥ) माधवानाम् (mā́dhavānām)
locative माधवायाम् (mā́dhavāyām) माधवयोः (mā́dhavayoḥ) माधवासु (mā́dhavāsu)
vocative माधवे (mā́dhave) माधवे (mā́dhave) माधवाः (mā́dhavāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माधव
singular dual plural
nominative माधवम् (mā́dhavam) माधवे (mā́dhave) माधवानि (mā́dhavāni)
माधवा¹ (mā́dhavā¹)
accusative माधवम् (mā́dhavam) माधवे (mā́dhave) माधवानि (mā́dhavāni)
माधवा¹ (mā́dhavā¹)
instrumental माधवेन (mā́dhavena) माधवाभ्याम् (mā́dhavābhyām) माधवैः (mā́dhavaiḥ)
माधवेभिः¹ (mā́dhavebhiḥ¹)
dative माधवाय (mā́dhavāya) माधवाभ्याम् (mā́dhavābhyām) माधवेभ्यः (mā́dhavebhyaḥ)
ablative माधवात् (mā́dhavāt) माधवाभ्याम् (mā́dhavābhyām) माधवेभ्यः (mā́dhavebhyaḥ)
genitive माधवस्य (mā́dhavasya) माधवयोः (mā́dhavayoḥ) माधवानाम् (mā́dhavānām)
locative माधवे (mā́dhave) माधवयोः (mā́dhavayoḥ) माधवेषु (mā́dhaveṣu)
vocative माधव (mā́dhava) माधवे (mā́dhave) माधवानि (mā́dhavāni)
माधवा¹ (mā́dhavā¹)
  • ¹Vedic

Proper noun

माधव • (mādhava) stemm

  1. the name of the second month of the spring season
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.4.14:
      मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च। उपयामगृहीतो ऽसि सꣳसर्पो ऽसि।
      madhuś ca mādhavaś ca śukraś ca śuciś ca nabhaś ca nabhasyaś ceṣaś corjaś ca sahaś ca sahasyaś ca tapaś ca tapasyaś ca. upayāmagṛhīto ʼsi saṃsarpo ʼsi.
      Thou art Madhu and Mādhava; thou art Śukra and Śuci; thou art Nabha and Nabhasya; thou art Iṣa and Ūrja; thou art Saha and Sahasya; thou art Tapa and Tapasya. Thou art taken with a support. Thou art Samsarpa.
  2. an epithet of Krishna
    • c. 400 BCE, Bhagavad Gītā Chapter I.14:
      ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
      माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥
      tataḥ śvetairhayairyukte mahati syandane sthitau.
      mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ.
      On the other side, both Mādhava [Kṛṣṇa] and the son of Pāṇḍu [Arjuna], stationed on a great chariot drawn by white horses, blew their divine conchshells.

Derived terms

Descendants

Noun

माधव • (mādhava) stemm

  1. a descendant of the Madhu race

Declension

Masculine a-stem declension of माधव
singular dual plural
nominative माधवः (mādhavaḥ) माधवौ (mādhavau)
माधवा¹ (mādhavā¹)
माधवाः (mādhavāḥ)
माधवासः¹ (mādhavāsaḥ¹)
accusative माधवम् (mādhavam) माधवौ (mādhavau)
माधवा¹ (mādhavā¹)
माधवान् (mādhavān)
instrumental माधवेन (mādhavena) माधवाभ्याम् (mādhavābhyām) माधवैः (mādhavaiḥ)
माधवेभिः¹ (mādhavebhiḥ¹)
dative माधवाय (mādhavāya) माधवाभ्याम् (mādhavābhyām) माधवेभ्यः (mādhavebhyaḥ)
ablative माधवात् (mādhavāt) माधवाभ्याम् (mādhavābhyām) माधवेभ्यः (mādhavebhyaḥ)
genitive माधवस्य (mādhavasya) माधवयोः (mādhavayoḥ) माधवानाम् (mādhavānām)
locative माधवे (mādhave) माधवयोः (mādhavayoḥ) माधवेषु (mādhaveṣu)
vocative माधव (mādhava) माधवौ (mādhavau)
माधवा¹ (mādhavā¹)
माधवाः (mādhavāḥ)
माधवासः¹ (mādhavāsaḥ¹)
  • ¹Vedic

References