माधवीय

Sanskrit

Etymology

माधव (mādhava) +‎ -ईय (-īya)

Adjective

माधवीय • (mādhavīya)

  1. of or relating to Mādhava

Declension

Masculine a-stem declension of माधवीय
singular dual plural
nominative माधवीयः (mādhavīyaḥ) माधवीयौ (mādhavīyau) माधवीयाः (mādhavīyāḥ)
accusative माधवीयम् (mādhavīyam) माधवीयौ (mādhavīyau) माधवीयान् (mādhavīyān)
instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)
vocative माधवीय (mādhavīya) माधवीयौ (mādhavīyau) माधवीयाः (mādhavīyāḥ)
Feminine ā-stem declension of माधवीय
singular dual plural
nominative माधवीया (mādhavīyā) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
accusative माधवीयाम् (mādhavīyām) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
instrumental माधवीयया (mādhavīyayā) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभिः (mādhavīyābhiḥ)
dative माधवीयायै (mādhavīyāyai) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभ्यः (mādhavīyābhyaḥ)
ablative माधवीयायाः (mādhavīyāyāḥ) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयाभ्यः (mādhavīyābhyaḥ)
genitive माधवीयायाः (mādhavīyāyāḥ) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
locative माधवीयायाम् (mādhavīyāyām) माधवीययोः (mādhavīyayoḥ) माधवीयासु (mādhavīyāsu)
vocative माधवीये (mādhavīye) माधवीये (mādhavīye) माधवीयाः (mādhavīyāḥ)
Neuter a-stem declension of माधवीय
singular dual plural
nominative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
accusative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)
vocative माधवीय (mādhavīya) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)

Noun

माधवीय • (mādhavīya) stemn

  1. a work of Mādhava

Declension

Neuter a-stem declension of माधवीय
singular dual plural
nominative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
accusative माधवीयम् (mādhavīyam) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)
instrumental माधवीयेन (mādhavīyena) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयैः (mādhavīyaiḥ)
dative माधवीयाय (mādhavīyāya) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
ablative माधवीयात् (mādhavīyāt) माधवीयाभ्याम् (mādhavīyābhyām) माधवीयेभ्यः (mādhavīyebhyaḥ)
genitive माधवीयस्य (mādhavīyasya) माधवीययोः (mādhavīyayoḥ) माधवीयानाम् (mādhavīyānām)
locative माधवीये (mādhavīye) माधवीययोः (mādhavīyayoḥ) माधवीयेषु (mādhavīyeṣu)
vocative माधवीय (mādhavīya) माधवीये (mādhavīye) माधवीयानि (mādhavīyāni)

References