-ईय

Hindi

Suffix

-ईय • (-īya)

  1. of or pertaining to; forms adjectives
    Synonym: -ई ()
  2. (chemistry) -ate

Derived terms

  • समुद्रीय (samudrīya, oceanic, marine)

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *-iHyas, from Proto-Indo-European *-iHyos.

    Pronunciation

    Suffix

    -ईय • (-ī́ya)

    1. related to; forms adjectives
    2. -ese, -ian

    Declension

    Masculine a-stem declension of -ईय
    singular dual plural
    nominative -ईयः (-ī́yaḥ) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयाः (-ī́yāḥ)
    -ईयासः¹ (-ī́yāsaḥ¹)
    accusative -ईयम् (-ī́yam) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयान् (-ī́yān)
    instrumental -ईयेन (-ī́yena) -ईयाभ्याम् (-ī́yābhyām) -ईयैः (-ī́yaiḥ)
    -ईयेभिः¹ (-ī́yebhiḥ¹)
    dative -ईयाय (-ī́yāya) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    ablative -ईयात् (-ī́yāt) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    genitive -ईयस्य (-ī́yasya) -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईये (-ī́ye) -ईययोः (-ī́yayoḥ) -ईयेषु (-ī́yeṣu)
    vocative -ईय (-ī́ya) -ईयौ (-ī́yau)
    -ईया¹ (-ī́yā¹)
    -ईयाः (-ī́yāḥ)
    -ईयासः¹ (-ī́yāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of -ईया
    singular dual plural
    nominative -ईया (-ī́yā) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    accusative -ईयाम् (-ī́yām) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    instrumental -ईयया (-ī́yayā)
    -ईया¹ (-ī́yā¹)
    -ईयाभ्याम् (-ī́yābhyām) -ईयाभिः (-ī́yābhiḥ)
    dative -ईयायै (-ī́yāyai) -ईयाभ्याम् (-ī́yābhyām) -ईयाभ्यः (-ī́yābhyaḥ)
    ablative -ईयायाः (-ī́yāyāḥ)
    -ईयायै² (-ī́yāyai²)
    -ईयाभ्याम् (-ī́yābhyām) -ईयाभ्यः (-ī́yābhyaḥ)
    genitive -ईयायाः (-ī́yāyāḥ)
    -ईयायै² (-ī́yāyai²)
    -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईयायाम् (-ī́yāyām) -ईययोः (-ī́yayoḥ) -ईयासु (-ī́yāsu)
    vocative -ईये (-ī́ye) -ईये (-ī́ye) -ईयाः (-ī́yāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -ईय
    singular dual plural
    nominative -ईयम् (-ī́yam) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    accusative -ईयम् (-ī́yam) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    instrumental -ईयेन (-ī́yena) -ईयाभ्याम् (-ī́yābhyām) -ईयैः (-ī́yaiḥ)
    -ईयेभिः¹ (-ī́yebhiḥ¹)
    dative -ईयाय (-ī́yāya) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    ablative -ईयात् (-ī́yāt) -ईयाभ्याम् (-ī́yābhyām) -ईयेभ्यः (-ī́yebhyaḥ)
    genitive -ईयस्य (-ī́yasya) -ईययोः (-ī́yayoḥ) -ईयानाम् (-ī́yānām)
    locative -ईये (-ī́ye) -ईययोः (-ī́yayoḥ) -ईयेषु (-ī́yeṣu)
    vocative -ईय (-ī́ya) -ईये (-ī́ye) -ईयानि (-ī́yāni)
    -ईया¹ (-ī́yā¹)
    • ¹Vedic

    Derived terms

    • अग्नीय (agnīya, related to Agni)
    • किमीय (kimīya, whose)
    • कुलीय (kulīya, belonging to a family)
    • तारकीय (tārakīya, stellar)
    • तुरीय (turīya, fourth)
    • तृतीय (tṛtīya, third)
    • देशीय (deśīya, local, native, related to the village)
    • द्वितीय (dvitīya, second)
    • धरणीय (dharaṇīya, to be held or carried)
    • नगरीय (nagarīya, urban, civil)
    • नारकीय (nārakīya, in hell, hellish, infernal)
    • पक्षीय (pakṣīya, belonging to a side or party)
    • पाणिनीय (pāṇinīya, related to Panini)
    • पानीय (pānīya, drinkable)
    • पर्वतीय (parvatīya, related to Parvati or the mountains, mountainous)
    • प्राकारीय (prākārīya, surrounded by a wall, walled)
    • प्रासादीय (prāsādīya, palatial, splendid)
    • पुत्रीय (putrīya, related to a son)
    • भागीय (bhāgīya, belonging to)
    • भवनीय (bhavanīya, impending)
    • भोटीय (bhoṭīya, from Tibet)
    • मगधीय (magadhīya​, from Magadha)
    • मङ्गलीय (maṅgalīya, auspicious, fortunate)
    • मरणीय (maraṇīya, mortal, related to death)
    • यज्ञीय (yajñīya, sacrificial, related to the yajna sacrifice)
    • यदीय (yadīya, of whom or what, whose)
    • राजकीय (rājakīya, kingly, royal)
    • रमणीय (ramaṇīya, agreeable, delightful)
    • वर्गीय (vargīya, belonging to a class or category)
    • वर्णनीय (varṇanīya, to be painted or coloured, to be described)
    • वातीय (vātīya, windy, related to the wind)
    • वैकुण्ठीय (vaikuṇṭhīya, related to Vaikuntha heaven)
    • वैश्यीय (vaiśyīya, related to the Vaishya merchants)
    • सर्वीय (sarvīya, suitable for all)
    • स्वीय (svīya, my own, one's own)
    • -य (-ya) / -इय (-iya)

    Descendants

    • Assamese: -ঈয়া (-ia)
    • Bengali: -ই (-i), -ঈ (-i), -ঈয় (-iẏo), -ইয়া (-iẏa), -ঈয়া (-iẏa)
    • Hindi: -ईय (-īya)
    • Kashmiri: -य (-y)

    Further reading