देशीय

See also: देश्य

Sanskrit

Alternative scripts

Etymology

From देश (deśa) +‎ -ईय (-īya).

Pronunciation

Adjective

देशीय • (deśīya) stem

  1. peculiar or belonging to or inhabiting a country, provincial, native

Declension

Masculine a-stem declension of देशीय
singular dual plural
nominative देशीयः (deśīyaḥ) देशीयौ (deśīyau)
देशीया¹ (deśīyā¹)
देशीयाः (deśīyāḥ)
देशीयासः¹ (deśīyāsaḥ¹)
accusative देशीयम् (deśīyam) देशीयौ (deśīyau)
देशीया¹ (deśīyā¹)
देशीयान् (deśīyān)
instrumental देशीयेन (deśīyena) देशीयाभ्याम् (deśīyābhyām) देशीयैः (deśīyaiḥ)
देशीयेभिः¹ (deśīyebhiḥ¹)
dative देशीयाय (deśīyāya) देशीयाभ्याम् (deśīyābhyām) देशीयेभ्यः (deśīyebhyaḥ)
ablative देशीयात् (deśīyāt) देशीयाभ्याम् (deśīyābhyām) देशीयेभ्यः (deśīyebhyaḥ)
genitive देशीयस्य (deśīyasya) देशीययोः (deśīyayoḥ) देशीयानाम् (deśīyānām)
locative देशीये (deśīye) देशीययोः (deśīyayoḥ) देशीयेषु (deśīyeṣu)
vocative देशीय (deśīya) देशीयौ (deśīyau)
देशीया¹ (deśīyā¹)
देशीयाः (deśīyāḥ)
देशीयासः¹ (deśīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of देशीया
singular dual plural
nominative देशीया (deśīyā) देशीये (deśīye) देशीयाः (deśīyāḥ)
accusative देशीयाम् (deśīyām) देशीये (deśīye) देशीयाः (deśīyāḥ)
instrumental देशीयया (deśīyayā)
देशीया¹ (deśīyā¹)
देशीयाभ्याम् (deśīyābhyām) देशीयाभिः (deśīyābhiḥ)
dative देशीयायै (deśīyāyai) देशीयाभ्याम् (deśīyābhyām) देशीयाभ्यः (deśīyābhyaḥ)
ablative देशीयायाः (deśīyāyāḥ)
देशीयायै² (deśīyāyai²)
देशीयाभ्याम् (deśīyābhyām) देशीयाभ्यः (deśīyābhyaḥ)
genitive देशीयायाः (deśīyāyāḥ)
देशीयायै² (deśīyāyai²)
देशीययोः (deśīyayoḥ) देशीयानाम् (deśīyānām)
locative देशीयायाम् (deśīyāyām) देशीययोः (deśīyayoḥ) देशीयासु (deśīyāsu)
vocative देशीये (deśīye) देशीये (deśīye) देशीयाः (deśīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of देशीय
singular dual plural
nominative देशीयम् (deśīyam) देशीये (deśīye) देशीयानि (deśīyāni)
देशीया¹ (deśīyā¹)
accusative देशीयम् (deśīyam) देशीये (deśīye) देशीयानि (deśīyāni)
देशीया¹ (deśīyā¹)
instrumental देशीयेन (deśīyena) देशीयाभ्याम् (deśīyābhyām) देशीयैः (deśīyaiḥ)
देशीयेभिः¹ (deśīyebhiḥ¹)
dative देशीयाय (deśīyāya) देशीयाभ्याम् (deśīyābhyām) देशीयेभ्यः (deśīyebhyaḥ)
ablative देशीयात् (deśīyāt) देशीयाभ्याम् (deśīyābhyām) देशीयेभ्यः (deśīyebhyaḥ)
genitive देशीयस्य (deśīyasya) देशीययोः (deśīyayoḥ) देशीयानाम् (deśīyānām)
locative देशीये (deśīye) देशीययोः (deśīyayoḥ) देशीयेषु (deśīyeṣu)
vocative देशीय (deśīya) देशीये (deśīye) देशीयानि (deśīyāni)
देशीया¹ (deśīyā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀤𑁂𑀲𑀺𑀅 (desia)

Borrowed terms

References