स्थानीय
Hindi
Etymology
Pronunciation
- (Delhi) IPA(key): /st̪ʰɑː.niː.jᵊ/, [st̪ʰäː.niː.jᵊ]
Adjective
स्थानीय • (sthānīya) (indeclinable)
See also
- स्थान (sthān, “place”)
Sanskrit
Alternative scripts
Alternative scripts
- স্থানীয় (Assamese script)
- ᬲ᭄ᬣᬵᬦᬷᬬ (Balinese script)
- স্থানীয় (Bengali script)
- 𑰭𑰿𑰞𑰯𑰡𑰱𑰧 (Bhaiksuki script)
- 𑀲𑁆𑀣𑀸𑀦𑀻𑀬 (Brahmi script)
- သ္ထာနီယ (Burmese script)
- સ્થાનીય (Gujarati script)
- ਸ੍ਥਾਨੀਯ (Gurmukhi script)
- 𑌸𑍍𑌥𑌾𑌨𑍀𑌯 (Grantha script)
- ꦱ꧀ꦡꦴꦤꦷꦪ (Javanese script)
- 𑂮𑂹𑂟𑂰𑂢𑂲𑂨 (Kaithi script)
- ಸ್ಥಾನೀಯ (Kannada script)
- ស្ថានីយ (Khmer script)
- ສ຺ຖານີຍ (Lao script)
- സ്ഥാനീയ (Malayalam script)
- ᠰᡨᠠ᠊ᠠᠨᡳᡳᠶᠠ (Manchu script)
- 𑘭𑘿𑘞𑘰𑘡𑘲𑘧 (Modi script)
- ᠰᠲᠠᢗᠨᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑧍𑧠𑦾𑧑𑧁𑧓𑧇 (Nandinagari script)
- 𑐳𑑂𑐠𑐵𑐣𑐷𑐫 (Newa script)
- ସ୍ଥାନୀଯ (Odia script)
- ꢱ꣄ꢢꢵꢥꢷꢫ (Saurashtra script)
- 𑆱𑇀𑆡𑆳𑆤𑆵𑆪 (Sharada script)
- 𑖭𑖿𑖞𑖯𑖡𑖱𑖧 (Siddham script)
- ස්ථානීය (Sinhalese script)
- 𑪁 𑪙𑩬𑩛𑩯𑩑𑩛𑩻 (Soyombo script)
- 𑚨𑚶𑚚𑚭𑚝𑚯𑚣 (Takri script)
- ஸ்த²ாநீய (Tamil script)
- స్థానీయ (Telugu script)
- สฺถานีย (Thai script)
- སྠཱ་ནཱི་ཡ (Tibetan script)
- 𑒮𑓂𑒟𑒰𑒢𑒲𑒨 (Tirhuta script)
- 𑨰𑩇𑨚𑨊𑨝𑨁𑨊𑨪 (Zanabazar Square script)
Etymology
Pronunciation
- (Vedic) IPA(key): /stʰɑː.niː.jɐ/
- (Classical Sanskrit) IPA(key): /s̪t̪ʰɑː.n̪iː.jɐ/
Adjective
स्थानीय • (sthānīya) stem
- having its place in, being in
- belonging to or prevailing in any place, local
- occupying the place of, representing
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थानीयः (sthānīyaḥ) | स्थानीयौ (sthānīyau) | स्थानीयाः (sthānīyāḥ) |
| accusative | स्थानीयम् (sthānīyam) | स्थानीयौ (sthānīyau) | स्थानीयान् (sthānīyān) |
| instrumental | स्थानीयेन (sthānīyena) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयैः (sthānīyaiḥ) |
| dative | स्थानीयाय (sthānīyāya) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| ablative | स्थानीयात् (sthānīyāt) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| genitive | स्थानीयस्य (sthānīyasya) | स्थानीययोः (sthānīyayoḥ) | स्थानीयानाम् (sthānīyānām) |
| locative | स्थानीये (sthānīye) | स्थानीययोः (sthānīyayoḥ) | स्थानीयेषु (sthānīyeṣu) |
| vocative | स्थानीय (sthānīya) | स्थानीयौ (sthānīyau) | स्थानीयाः (sthānīyāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थानीया (sthānīyā) | स्थानीये (sthānīye) | स्थानीयाः (sthānīyāḥ) |
| accusative | स्थानीयाम् (sthānīyām) | स्थानीये (sthānīye) | स्थानीयाः (sthānīyāḥ) |
| instrumental | स्थानीयया (sthānīyayā) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयाभिः (sthānīyābhiḥ) |
| dative | स्थानीयायै (sthānīyāyai) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयाभ्यः (sthānīyābhyaḥ) |
| ablative | स्थानीयायाः (sthānīyāyāḥ) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयाभ्यः (sthānīyābhyaḥ) |
| genitive | स्थानीयायाः (sthānīyāyāḥ) | स्थानीययोः (sthānīyayoḥ) | स्थानीयानाम् (sthānīyānām) |
| locative | स्थानीयायाम् (sthānīyāyām) | स्थानीययोः (sthānīyayoḥ) | स्थानीयासु (sthānīyāsu) |
| vocative | स्थानीये (sthānīye) | स्थानीये (sthānīye) | स्थानीयाः (sthānīyāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थानीयम् (sthānīyam) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) |
| accusative | स्थानीयम् (sthānīyam) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) |
| instrumental | स्थानीयेन (sthānīyena) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयैः (sthānīyaiḥ) |
| dative | स्थानीयाय (sthānīyāya) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| ablative | स्थानीयात् (sthānīyāt) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| genitive | स्थानीयस्य (sthānīyasya) | स्थानीययोः (sthānīyayoḥ) | स्थानीयानाम् (sthānīyānām) |
| locative | स्थानीये (sthānīye) | स्थानीययोः (sthānīyayoḥ) | स्थानीयेषु (sthānīyeṣu) |
| vocative | स्थानीय (sthānīya) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) |
Noun
स्थानीय • (sthānīya) stem, n
- a town or a large village
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थानीयम् (sthānīyam) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) स्थानीया¹ (sthānīyā¹) |
| accusative | स्थानीयम् (sthānīyam) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) स्थानीया¹ (sthānīyā¹) |
| instrumental | स्थानीयेन (sthānīyena) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयैः (sthānīyaiḥ) स्थानीयेभिः¹ (sthānīyebhiḥ¹) |
| dative | स्थानीयाय (sthānīyāya) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| ablative | स्थानीयात् (sthānīyāt) | स्थानीयाभ्याम् (sthānīyābhyām) | स्थानीयेभ्यः (sthānīyebhyaḥ) |
| genitive | स्थानीयस्य (sthānīyasya) | स्थानीययोः (sthānīyayoḥ) | स्थानीयानाम् (sthānīyānām) |
| locative | स्थानीये (sthānīye) | स्थानीययोः (sthānīyayoḥ) | स्थानीयेषु (sthānīyeṣu) |
| vocative | स्थानीय (sthānīya) | स्थानीये (sthānīye) | स्थानीयानि (sthānīyāni) स्थानीया¹ (sthānīyā¹) |
- ¹Vedic
References
- Monier Williams (1899) “स्थानीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1263/3.