त्वदीय

Sanskrit

Alternative scripts

Etymology

From त्वद् (tvad, you, singular) +‎ -ईय (-īya).

Pronunciation

Adjective

त्वदीय • (tvadīya) stem

  1. of, relating to, belonging to or coming from you (singular); thy, your
    • Narmadāṣṭaka 2:
      त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकं
      कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
      सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥
      tvadambulīnadīnamīnadivyasaṃpradāyakaṃ
      kalau malaughabhārahāri sarvatīrthanāyakam.
      sumacchakacchanakracakracakravākaśarmade
      tvadīyapādapaṅkajaṃ namāmi devi narmade.
      O Devī Narmadā, who give protection to fishes, turtles, crocodiles and ruddy shelducks, I bow to thy lotus-feet,
      the foremost of all holy sites, the ridder of great sins in the Kali Age, the giver of divine refuge to the lowly fish in your waters.

Declension

Masculine a-stem declension of त्वदीय
singular dual plural
nominative त्वदीयः (tvadīyaḥ) त्वदीयौ (tvadīyau)
त्वदीया¹ (tvadīyā¹)
त्वदीयाः (tvadīyāḥ)
त्वदीयासः¹ (tvadīyāsaḥ¹)
accusative त्वदीयम् (tvadīyam) त्वदीयौ (tvadīyau)
त्वदीया¹ (tvadīyā¹)
त्वदीयान् (tvadīyān)
instrumental त्वदीयेन (tvadīyena) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयैः (tvadīyaiḥ)
त्वदीयेभिः¹ (tvadīyebhiḥ¹)
dative त्वदीयाय (tvadīyāya) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयेभ्यः (tvadīyebhyaḥ)
ablative त्वदीयात् (tvadīyāt) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयेभ्यः (tvadīyebhyaḥ)
genitive त्वदीयस्य (tvadīyasya) त्वदीययोः (tvadīyayoḥ) त्वदीयानाम् (tvadīyānām)
locative त्वदीये (tvadīye) त्वदीययोः (tvadīyayoḥ) त्वदीयेषु (tvadīyeṣu)
vocative त्वदीय (tvadīya) त्वदीयौ (tvadīyau)
त्वदीया¹ (tvadīyā¹)
त्वदीयाः (tvadīyāḥ)
त्वदीयासः¹ (tvadīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्वदीया
singular dual plural
nominative त्वदीया (tvadīyā) त्वदीये (tvadīye) त्वदीयाः (tvadīyāḥ)
accusative त्वदीयाम् (tvadīyām) त्वदीये (tvadīye) त्वदीयाः (tvadīyāḥ)
instrumental त्वदीयया (tvadīyayā)
त्वदीया¹ (tvadīyā¹)
त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयाभिः (tvadīyābhiḥ)
dative त्वदीयायै (tvadīyāyai) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयाभ्यः (tvadīyābhyaḥ)
ablative त्वदीयायाः (tvadīyāyāḥ)
त्वदीयायै² (tvadīyāyai²)
त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयाभ्यः (tvadīyābhyaḥ)
genitive त्वदीयायाः (tvadīyāyāḥ)
त्वदीयायै² (tvadīyāyai²)
त्वदीययोः (tvadīyayoḥ) त्वदीयानाम् (tvadīyānām)
locative त्वदीयायाम् (tvadīyāyām) त्वदीययोः (tvadīyayoḥ) त्वदीयासु (tvadīyāsu)
vocative त्वदीये (tvadīye) त्वदीये (tvadīye) त्वदीयाः (tvadīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वदीय
singular dual plural
nominative त्वदीयम् (tvadīyam) त्वदीये (tvadīye) त्वदीयानि (tvadīyāni)
त्वदीया¹ (tvadīyā¹)
accusative त्वदीयम् (tvadīyam) त्वदीये (tvadīye) त्वदीयानि (tvadīyāni)
त्वदीया¹ (tvadīyā¹)
instrumental त्वदीयेन (tvadīyena) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयैः (tvadīyaiḥ)
त्वदीयेभिः¹ (tvadīyebhiḥ¹)
dative त्वदीयाय (tvadīyāya) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयेभ्यः (tvadīyebhyaḥ)
ablative त्वदीयात् (tvadīyāt) त्वदीयाभ्याम् (tvadīyābhyām) त्वदीयेभ्यः (tvadīyebhyaḥ)
genitive त्वदीयस्य (tvadīyasya) त्वदीययोः (tvadīyayoḥ) त्वदीयानाम् (tvadīyānām)
locative त्वदीये (tvadīye) त्वदीययोः (tvadīyayoḥ) त्वदीयेषु (tvadīyeṣu)
vocative त्वदीय (tvadīya) त्वदीये (tvadīye) त्वदीयानि (tvadīyāni)
त्वदीया¹ (tvadīyā¹)
  • ¹Vedic

References